MS Amma 2023 - Song List

                                                                  





OM  Namo Vakrathuntaaya

*MS AMMA AARAADHANAA* 

Sept 16th 2023

 *Invocation* 

OM OM OM - (Chanting on Sruti). 

oṃ namaḥ praṇavārthāya śuddhajñānaikamūrtaye |

nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ ‖ x 2



1. Sri Ganesha Pancharatnam and Kalainirai Ganapathy

Led by Anshu and team. 



Mudākarātta modakaṃ sadāvi mukti sādhakaṃ

     Kalādharāva taṃsakaṃ vilāsiloka rakṣakam . (vilāsilokarañjakam)

Anāyakai kanāyakaṃ vināśitebha daityakaṃ

     Natāśubhāśu nāśakaṃ namāmi taṃ vināyakam .. 1..

Nate tarāti bhīkaraṃ navodi tarka bhāsvaraṃ

     Namatsurāri nirjaraṃ natādhi kāpa duddharam .

sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ

     maheśvaraṃ tamāśraye parātparaṃ nirantaram .. 2..

samasta loka śaṅkaraṃ nirasta daityakuñjaraṃ

     daretarodaraṃ varaṃ vare bhavaktram akṣaram .

kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ

     manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram .. 3..

akiñcanārti mārjanaṃ ciranta nokti bhājanaṃ

     purāripūrva nandanaṃ surāri garva carvaṇam .

prapañca nāśa bhīṣaṇaṃ dhanañjayādi bhūṣaṇaṃ

     kapola dāna vāraṇaṃ bhaje purāṇa vāraṇam .. 4..

nitānta kānta danta kānti manta kānta kātmajaṃ

     Acintya rūpa manta hīna manta rāya kṛntanam .

hṛdantare nirantaraṃ vasantam eva yogināṃ

     tame kadantam eva taṃ vicintayāmi santatam .. 5.. 

 

 Kalai Nirai GaNapati from Thiruvarutpaa in Tamizh

rāgam: Hamsadhvani

vāggēyakāra: Sri Raamalinga SwaamigaL

 

pallavi

Kalainirai GaNapti śaraNam śaraNam 

Gajamukha GuNapati śaraNam śaraNam



கலைநிறை கணபதி சரணம் சரணம்

கஜமுக குணபதி சரணம் சரணம்

 anupallavi

 Thalaiva nin iNai-yaDi śaraNam śaraNam 

SaravaNabhava Guha śaraNam śaraNam



தலைவனின் இணையடி சரணம் சரணம்

சரவண பவகுஹ சரணம் சரணம் 

charaNam

silai malai uDaiyavaa śaraNam śaraNam 

śiva śiva śiva śiva śaraNam śaraNam

சிலைமலை யுடையவ சரணம் சரணம்

சிவசிவ சிவசிவ சரணம் சரணம்

 

ulai-vararum oru-Parai śaraNam śaraNam 

Umai śivai Ambikai śaraNam śaraNam

 

உலைவறும் ஒருபரை சரணம்  சரணம்  

உமைசிவ அம்பிகை சரணம் சரணம்



3. Maal Marugaa Murugaa - Tamizh song by Sow Meenaakshi

taaLam: aadi
Composer: Paapanaasam Shivan
Language: Tamil

pallavi

mAl marugA SaNmukhA murugA guhA

anupallavi

nAn marai sAra OmkAra svarUpA
mAmayil vAhanE svAmi pratApA

charaNam

veLLi malai nAthan gaurI bAlA vEru tuNai kANEn vandenai ALAi
vaLLi deivAnai maNALA dayALA vaNangum rAmadAsan talaiyaNi tALA

 

4. śiva pancākṣara stOthram by our bhagavatpAda

(Sanjanaa)

nāgendrahārāya trilocanāya bhasmāṅgarāgāya maheśvarāya .

nityāya śuddhāya digambarāya tasmai nakārāya namaḥ śivāya

నాగేంద్రహారాయ త్రిలోచనాయ భస్మాంగరాగాయ మహేశ్వరాయ .

నిత్యాయ శుద్ధాయ దిగంబరాయ తస్మై నకారాయ నమః శివాయ .. 1..

 

mandākini-salilacandana-carcitāya nandīśvara-pramathanātha- maheśvarāya .

mandārapuṣpa-bahupuṣpa-supūjitāya tasmai makārāya namaḥ śivāya 

మందాకిని-సలిలచందన-చర్చితాయ నందీశ్వర-ప్రమథనాథ- మహేశ్వరాయ .

మందారపుష్ప-బహుపుష్ప-సుపూజితాయ తస్మై మకారాయ నమః శివాయ .. 2..

 

śivāya gaurīvadanābja-vṛnda-sūryāya dakṣādhvaranāśakāya .

śrīnīlakaṇṭhāya vṛṣadhvajāya tasmai śikārāya namaḥ śivāya

శివాయ గౌరీవదనాబ్జ-వృంద- సూర్యాయ దక్షాధ్వరనాశకాయ .

శ్రీనీలకంఠాయ వృషధ్వజాయ తస్మై శికారాయ నమః శివాయ .. 3..

 

vasiṣṭha-kumbhodbhava-gautamāryamunīndra-devārcitaśekharāya .

candrārka-vaiśvānaralocanāya tasmai vakārāya namaḥ śivāya

వసిష్ఠ-కుంభోద్భవ-గౌతమార్యమునీంద్ర-దేవార్చితశేఖరాయ .

చంద్రార్క-వైశ్వానరలోచనాయ తస్మై వకారాయ నమః శివాయ .. 4..

 

yakṣasvarūpāya jaṭādharāya pinākahastāya sanātanāya .

divyāya devāya digambarāya tasmai yakārāya namaḥ śivāya

యక్షస్వరూపాయ జటాధరాయ పినాకహస్తాయ సనాతనాయ .

దివ్యాయ దేవాయ దిగంబరాయ తస్మై యకారాయ నమః శివాయ .. 5..

 

paṃcākṣaramidaṃ puṇyaṃ yaḥ paṭhecchivasannidhau .

śivalokamavāpnoti śivena saha modate

పంచాక్షరమిదం పుణ్యం యః పఠేచ్ఛివసన్నిధౌ .

శివలోకమవాప్నోతి శివేన సహ మోదతే ..

 

5. Siva Siva-ena raathaa - Sri Sadguru Thiagaraja Kruthi

 (Raaga)

Shiva Shiva shiva ena raadhaa

bhava bhaya bhadhala nanachuko raadhaa 

 

kaamadula dega kosi 

para bhaamala parula dhanamula rosi

 

paamaratvamu edabaasi 

athi nemamutho bilvaarchana jesi 

 

Aagamamula nuthi yinchi 

bahu baguleni bhaashalu saalinci 

 

bhagvatulalO pOSinci 

Thyaagaraaja san-nuthadani enchi 

 

6. Durgā pañcaratnam  దుర్గా పంచరత్నం  by paramapūjya śrī candraśekharendra sarasvatī mahā svāmīgalakṛtaṃ durgā paṃcaratnaṃ

 (Meenakshi)

te dhyāna yogānu gatāḥ apaśyan

     tvāmeva devīṃ svaguṇair nigūḍhām

tvameva śaktiḥ parameśvarasya

     māṃ pāhi sarveśvari mokṣadātri .. 1..

తే ధ్యానయోగానుగతాః అపశ్యన్

     త్వామేవ దేవీం స్వగుణైర్నిగూఢాం 

త్వమేవ శక్తిః పరమేశ్వరస్య

     మాం పాహి సర్వేశ్వరి మోక్షదాత్రి .. 1..

 

devātma śaktiḥ śruti vākyagītā

     maharṣi lokasya puraḥ prasannā .

guhā paraṃ vyoma sataḥ pratiṣṭhā

     māṃ pāhi sarveśvari mokṣadātri .. 2..

దేవాత్మశక్తిః శ్రుతివాక్యగీతా

     మహర్షిలోకస్య పురః ప్రసన్నా .

గుహా పరం వ్యోమ సతః ప్రతిష్ఠా

     మాం పాహి సర్వేశ్వరి మోక్షదాత్రి .. 2..

 

parāsya śaktiḥ vividhaiva śrūyase

     śvetāśvavākyo-ditadevi durge .

svābhāvikī jñāna balakriyā te

     māṃ pāhi sarveśvari mokṣadātri .. 3..

పరాస్య శక్తిః వివిధైవ శ్రూయసే

     శ్వేతాశ్వవాక్యోదితదేవి దుర్గే .

స్వాభావికీ జ్ఞానబలక్రియా తే

     మాం పాహి సర్వేశ్వరి మోక్షదాత్రి .. 3..

 

devātma śabdena śivātma bhūtā

     yatkūrma vāyavya vaco-vivṛtyā .

tvaṃ pāśa viccheda karī prasiddhā

     māṃ pāhi sarveśvari mokṣadātri .. 4..

దేవాత్మశబ్దేన శివాత్మభూతా

     యత్కూర్మవాయవ్యవచోవివృత్యా .

త్వం పాశవిచ్ఛేదకరీ ప్రసిద్ధా

     మాం పాహి సర్వేశ్వరి మోక్షదాత్రి .. 4..

 

tvaṃ brahmapucchā vividhā mayūrī

     brahmapratiṣṭhās-yupadiṣṭagītā .

jñāna svarūpātma-tayākhilānāṃ

     māṃ pāhi sarveśvari mokṣadātri .. 5..

త్వం బ్రహ్మపుచ్ఛా వివిధా మయూరీ

     బ్రహ్మప్రతిష్ఠాస్యుపదిష్టగీతా .

జ్ఞానస్వరూపాత్మతయాఖిలానాం

     మాం పాహి సర్వేశ్వరి మోక్షదాత్రి .. 5..

 

7. SRI PARAMAACHAARYA KRUTHA SRI KAAMAAKSHI STHOTHRAM 

(sung by Sanjanaa)

 

Mangala charanae MangaLa vadhanae

MangaLa dhaayini Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

 

Himagiri thanayae mama hruthi nilayae 

Sajjana  sadhayae Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

 

Grahanutha charanae gruha suga dhaayini 

Nava Nava bhavathae Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

 

Sivamuga vinuthae bhava suga dhaayini 

Nava  nava bhavathae Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

  

Bhaktha  sumaanasa  thaapa vinaasini 

MangaLa dhaayini   Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

 

Kaenopa-nishath vaakya vinodhini 

Devi Paraasakthi Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

 

Para Siva Jhaayae Vara muni bhaavyae 

Akilaandeswari Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

 

Haridhraa mandala vaasini Nithyae

MangaLa dhaayini Kaamaakshi

Guruguha Janani kuru KalyaaNam

Kunjari Janani Kaamaakshi 

 

 

8. Naama RaamaayaNam - as tuned n rendered by MS Amma

(Saranya & team)

 

https://stotranidhi.com/en/nama-ramayana-in-english/

 

9. Nee Dhaya raathaa - on Violin by Dhanush

 

10. Deva Devam bhaje by Saranya (Sri Annamāchārya Sharanyam)

 

11. Seethamma mayamma on Veena, by Vishnu

 

11.5) Ninnu kori duet...

12. Hanumaan Chaalisaa - as rendered by MS Amma

(Varenya & Team)

 

13. Ikanaina naa - Thirupathi Narayanaswami gaaru - Raagam Pushpalathika

(Appa and team)

pallavi

ikanainanA mora vina rAdA inakula chandrA idi samayamu

(ikanainanA)

anupallavi

akaLanka nIvE AdhAra mani Ashrayinci unte aadharinchu vega

(ikanainanA)

caraNam

parama dayA-garudu kaadha  prahlAdAdu-niki varamu-losagi 

karuNinci vega kApAda lEdA ........... (repeat with prahlAduni in front after pause)

tirupatipoora varada venkatEsha

(ikanainanA)

 

14.  Veera Hanumathe Namo Nama - Dikshithar kruthi

(Anshu)

 

pallavi

veera hanumaTe namO namaha
maaru tatanayaa namO namaha

anupallavi

saraseeruha vadanaa ||
shree raamacan- || -dra sharanaa ||

caraNam

kroora raaksha saadi haraNa
sarva vidyaa dhaana nipuNa
varamantra vinaasha karaNa
kapi vinuta guruguha smaraNa
(citta swaram)

 

15. Thiruppugazh - nāda-bindu-kalādi namō nama by Sri Arunagirinādhar -Senjurti

- Tamizh-Sanskrit maNipravaaLam (Varenya and Team)

  

nāda-bindu-kalādi namō nama

veda-mantra-svarūpā namō nama

jñāna-paṇḍita-svāmī namō nama – vegu kōdi (1)

நாத விந்துக லாதீ நமோநம

வேத மந்த்ரசொ ரூபா நமோநம

ஞான பண்டித ஸாமீ நமோநம …… வெகுகோடி

 

nāma śambhu-kumārā namō nama

bhoga antari-bālā namō nama

nāga-bandha-mayūrā namō nama – para soorar! (2)

நாம சம்புகு மாரா நமோநம

போக அந்தரி பாலா நமோநம

நாக பந்தம யூரா நமோநம …… பரசூரர்

 

chheda-daṇḍa-vinodā namō nama

gīta-kiṅkiṇi-pādā namō nama

dhīra-samprama-vīrā namō nama – girīrājā! (3)

சேத தண்ட விநோதா நமோநம

கீத கிண்கிணி பாதா நமோநம

தீர சம்ப்ரம வீரா நமோநம …… கிரிராஜ

 

dīpa-maṅgala jyoti namō nama x 3

tūya ambala-līlā namō nama

deva-kuñjari-pāhā namō nama – arul tārāī! (4)

தீப மங்கள ஜோதீ நமோநம

தூய அம்பல லீலா நமோநம

தேவ குஞ்சரி பாகா நமோநம …… அருள்தாராய்

 Swati Sub section

(16) Mere to giridhar gopala

(17) Bhavayami gopala balam

(18) Kurai ondrum illai



(19) Song on Sri Sai Baba by Appa, composed by Sri Ātmanāthan mamāji


(20) Stuthi on MS Amma

annaiye aaramudhey isaiye irakkamey eegaiye unmaiye uzhaippey

upaasanaiye uyarvey Ookkamey elimaiye ezhiley etramey

Aiyamey illaadha bhaktiye 

Oppilaamaiye Omkaaramey Audhaaryame

Arulvaai Subhamey Sivamey

Sivamey Subham - Subhamey Sivam

Sivam Sivam Sivam

Subham Subham Subhamay

 

Mangalam - maitrīṃ bhajata  by Sri Paramaachaarya

maitrīṃ bhajata akhila hṛt-jetrīm

ātmavad eva parān api paśyata .

yuddhaṃ tyajata spardhāṃ tyajata

tyajata pareṣu akrama mākramaṇam .. 1..

మైత్రీం భజత అఖిలహృజ్జేత్రీం

          ఆత్మవదేవ పరానపి పశ్యత .

    యుద్ధం త్యజత స్పర్ధాం త్యజత

          త్యజత పరేషు అక్రమమాక్రమణం

jananI prithivI kAma-dukhArtE |

janako dEvah sakala dayALuh |

'dāmyata datta dayadhvaṃ' janatāḥ

 జననీ పృథివీ కామదుఘాఽఽస్తే

          జనకో దేవః సకలదయాలుః .

    దామ్యత దత్త దయధ్వం జనతాః

 

shrEyO bhUyAt sakala janAnAnAm ||

శ్రేయో భూయాత్ సకలజనానాం

shrEyO bhUyAt sakala janAnAnAm ||

శ్రేయో భూయాత్ సకలజనానాం

shrEyO bhUyAt sakala janAnAnAm ||

శ్రేయో భూయాత్ సకలజనానాం

 

 

 


Comments

Popular posts from this blog

MS Amma 2022 - Song List

Thursday Slokas (Focus on Sri Dakshinamurti and Sri Bhagavathpaada)

Sri Lalitha SahasranAmam (in english script)