Sri Sadāsiva Stuti from Bhāgavatam (during Ocean Churning)

 


Skandham 8. Chapter 7 of Bhagavatham. 

As that effervescent, irresistible unbearable poison of deadly force spread in each and every direction, above and below, creatures along with their leaders became terribly afraid, and for want of protection flew to Lord Sadasiva for protection (śaraṇaṁ sadāśivam)

Beholding that foremost One, seated along with his divine Consort on Kailasa,  for the welfare of the three worlds, and practicing tapas, so agreeable to sages, all deities paid obeisance to him and offered their prayer.

TEXT 21
śrī-prajāpataya ūcuḥ
deva-deva mahā-deva bhūtātman bhūta-bhāvana 
trāhi naḥ śaraṇāpannāṁs trailokya-dahanād viṣāt

TEXT 22
tvam ekaḥ sarva-jagata
īśvaro bandha-mokṣayoḥ
taṁ tvām arcanti kuśalāḥ

prapannārti-haraṁ gurum

TEXT 23
guṇa-mayyā sva-śaktyāsya
sarga-sthity-apyayān vibho
dhatse yadā sva-dṛg bhūman
brahma-viṣṇu-śivābhidhām

TEXT 24
tvaṁ brahma paramaṁ guhyaṁ
sad-asad-bhāva-bhāvanam
nānā-śaktibhir ābhātas
tvam ātmā jagad-īśvaraḥ

TEXT 25
tvaṁ śabda-yonir jagad-ādir ātmā
prāṇendriya-dravya-guṇaḥ svabhāvaḥ
kālaḥ kratuḥ satyam ṛtaṁ ca dharmas
tvayy akṣaraṁ yat tri-vṛd-āmananti

TEXT 26
agnir mukhaṁ te ’khila-devatātmā
kṣitiṁ vidur loka-bhavāṅghri-paṅkajam
kālaṁ gatiṁ te ’khila-devatātmano
diśaś ca karṇau rasanaṁ jaleśam

TEXT 27
nābhir nabhas te śvasanaṁ nabhasvān
sūryaś ca cakṣūṁṣi jalaṁ sma retaḥ
parāvarātmāśrayaṇaṁ tavātmā
somo mano dyaur bhagavan śiras te

TEXT 28
kukṣiḥ samudrā girayo ’sthi-saṅghā
romāṇi sarvauṣadhi-vīrudhas te
chandāṁsi sākṣāt tava sapta dhātavas
trayī-mayātman hṛdayaṁ sarva-dharmaḥ
TEXT 29
mukhāni pañcopaniṣadas taveśa
yais triṁśad-aṣṭottara-mantra-vargaḥ
yat tac chivākhyaṁ paramātma-tattvaṁ
deva svayaṁ-jyotir avasthitis te
TEXT 30
chāyā tv adharmormiṣu yair visargo
netra-trayaṁ sattva-rajas-tamāṁsi
sāṅkhyātmanaḥ śāstra-kṛtas tavekṣā
chandomayo deva ṛṣiḥ purāṇaḥ
TEXT 31
na te giri-trākhila-loka-pāla-
viriñca-vaikuṇṭha-surendra-gamyam
jyotiḥ paraṁ yatra rajas tamaś ca
sattvaṁ na yad brahma nirasta-bhedam
TEXT 32
kāmādhvara-tripura-kālagarādy-aneka-
bhūta-druhaḥ kṣapayataḥ stutaye na tat te
yas tv anta-kāla idam ātma-kṛtaṁ sva-netra-
vahni-sphuliṅga-śikhayā bhasitaṁ na veda
TEXT 33
ye tv ātma-rāma-gurubhir hṛdi cintitāṅghri-
dvandvaṁ carantam umayā tapasābhitaptam
katthanta ugra-paruṣaṁ nirataṁ śmaśāne
te nūnam ūtim avidaṁs tava hāta-lajjāḥ
TEXT 34
tat tasya te sad-asatoḥ parataḥ parasya
nāñjaḥ svarūpa-gamane prabhavanti bhūmnaḥ
brahmādayaḥ kim uta saṁstavane vayaṁ tu
tat-sarga-sarga-viṣayā api śakti-mātram
TEXT 35
etat paraṁ prapaśyāmo
na paraṁ te maheśvara
mṛḍanāya hi lokasya
vyaktis te ’vyakta-karmaṇaḥ

As Parameshwara swallowed the poison, his throat turned blue and it became an ornament to Him. (yac cakāra gale nīlaṁ tac ca sādhor vibhūṣaṇam)

TEXT 45
niśamya karma tac chambhor
deva-devasya mīḍhuṣaḥ
prajā dākṣāyaṇī brahmā
vaikuṇṭhaś ca śaśaṁsire

Observing the wonderful feat (of swallowing up of the deadly poison) of Lord Siva, the God of gods who fulfills the desires of his devotees, all creatures, Daksa's daughter (Maa Sati), god Brahma and Visnu eulogised him.


Comments

Popular posts from this blog

MS Amma 2022 - Song List

Thursday Slokas (Focus on Sri Dakshinamurti and Sri Bhagavathpaada)

Sri Lalitha SahasranAmam (in english script)