Bhagavatha, Ramayana, Gita Slokams (for Nitya Paarayanam - memorization)

 

Bhagavatham

yo ’nta praviśya mama vācam imā prasuptā

sañjīva yatyakhila-śakti-dhara sva-dhāmnā

anyāśca hasta-charaa-śravaattvagādīn

prāān namo bhagavate puruāya tubhyam 4-9-6

 

o namo bhagavate vāsudevāya

janmādy asya yato'n vayād itarataśca artheṣu abhijña svarā

tene brahma hdā ya ādi-kavaye muhyanti yat sūraya

tejo-vāri-mdā yathā vinimayo yatra tri-sargo 'mṛṣā

dhāmnā svena sadā nirasta-kuhaka satya para dhīmahi – 1- 1- 1

 

dharma projjhita-kaitavo'tra paramo nirmatsarāāṁ satāṁ

vedya vāstavam atra vastu śivada tāpa-trayonmūlanam

śrīmad-bhāgavate mahā-muni-kte ki vā paraihi

īśvara sadyo hdi avarudhyate 'tra ktibhi śuśrūubhis tat-kaāt – 1-1-2

 

nigama-kalpa-taror galita phala

śuka-mukhād amta-drava-sayutam

pibata bhāgavata rasam

ālaya muhur aho rasikā bhuvi bhāvukā 1- 1- 3

 

ya pravrajantam anupetam apeta-ktya

dvaipāyano viraha-kātara ājuhāva

putreti tan-mayatayā taravo 'bhinedus

ta sarva-bhūta-hdaya munim ānato 'smi – 1-2-2

 

ya svānubhāvam akhila-śruti-sāram ekam

adhyātma-dīpam atiti teerṣatāṁ tamo 'ndham

sasāriā karuayāha purāa-guhya

ta vyāsa-sūnum upayāmi guru munīnām – 1-2-3

 

nama pakaja-nābhāya

nama pakaja-māline

nama pakaja-netrāya

namas te pakajāghraye – 1-8-22

 

satya-vrata satya-para tri-satya

satyasya yoni nihita ca satye

satyasya satyam ta-satya-netra

satyātmaka tvā śaraa prapannā - 10-2-26

 

kasmai yena vibhasito yam atulo jnana pra-dipah purā

tad rupena ca nAradAya munaye krsnAya tad rupinām

yogindraya tad atmanatha bhagavad rātāya kārunyataha

tac chuddham vimalam visokam amrtam satyam param dhimahi – 12.13.19

 

sachidananda rupaya viswot patyaya hetave

tApatraya vinasaya Sri krishnaya vayam namah

 

krishnAya vasudevAya pranatatklesha nAshaya govindAya namo namaha


krishnAya vasudevAya Devaki nandanAyacha

nandagopa kumAraya govindAya namo namha

 

Peethambaram  kara virajitha  Chakra sankha,

Koumodhakee  sarasijam KarunA samudhram,

Radha sahayam Athi Sundara mandha hasam,

Vathalayesam anisam  hrudhi bhavayami.

 

Mookam karothi vAchAlam , pangum langayathe girim,

Yath krupathamaham vandhe paramananda madhavam.

 

tyaktva-sudustyaja-surepsita-rajya-laksmim

dharmishtha arya-vachasa yadagad aranyam

maya-mrigam dayitayepsitam anvadhavad

vande mahapurusha te charanaravindam – 11-5-34

 

dheyeyam sada paribhava-ghnam abhishta-doham

tirthaspadam shiva-virinchi-mutam sharanyam

bhrilyarti-ham pranata-pala-bhavabdhi-potam

vande mahapurusha te charanaravindam 11-5-33

 

satya-vrata satya-para tri-satya

satyasya yoni nihita ca satye

satyasya satyam ta-satya-netra

satyātmaka tvā śaraa prapannā - 10-2-26

 

Sri Seeta-Rama-Anjaneya-Ramayana Slokam

 

Koojantham Rama Ramethi maduram madsuraksharam,

Aaroohya kavitha shakhAm vande Valmiki kokilam., 3

 

Anjaneya madhi patalananam, Kanchanadri kamaneeya vigraham,

Parijatha tharu moola vasinam, Bhavayami bhava mana nandanam.

Yatra yatra Raghu nada keerthanam, Thathra thathra krudha masthakanjalim,

Bhashpa vari pari poorna lochanam, Maruthim namatha Rakshasanthakam., 7

 

Mano javam, maruda thulya vegam, Jithendriyam buddhi matham varishtam,

Vatha atmajam vanara yudha mukhyam, Sree rama dootham sirasa namami., 9

 

Budhir balam yaso dhairyam nirbhayathwam arokadha,

Ajadyam vak paduthwancha hanumath smaranath bhaveth., 10

 

Yasya Shree HanumAn Anughraya BalAth Dheernambudhir LeelayAth…

anjana nandanam veeram, janaki soka nasanam,

Kapeesam aksha hantharam vande lanka bhayangaram., 11

 

Anjile Ondrai Petran – VAyu

Anjile Ondrai ThAvi – Water

Anjile OndrArAga AariyarkAga Egi – Space

Anjile Ondru Petra Anangai Kan-da-yalar Ooril – Earth

Anjile Ondrai Vaithan – Fire

Avan Emmai Alitthuk KAppan

NAdiya Porul Kaikoodum….

 

RamacharitamAnas Slokams.

bhavAni sankarau vande sraddha visvAsarupinau

yAbyaAm vinA pasyanti siddAh svatas-tham-eesvaram

 

vande bodhamayam nityam gurum Sankararrupinam,

yamåsrito hi vakro’pi candrah sarvatra vandyate

 

seethArAma guna grAma punyAranya vihArinau

vande visuddha vijnAnau kavisvara kapeesvarau.

 

udbhava-sthiti samhAra-kAruneem kleshahArineem

sarva-sreyaskareem seetam natOham rAmavallabhAm

 

On Sri Valmiki and Ramayanam – Two Slokas

veda vedye pare pumsi jate dasharathAtmaje | 

vedah prachetasad Aasid sakshad ramayanatmana ||

Valmiki giri sambhootha Rama Sagara gamini, 

Punathum bhuvanam punyam Ramayana maha nadhi., 16

 

AdhyAtma RAmayana

PurAri giri sambhootha rama sAgara gamini, 

Punathum bhuvanam punyam Ramayana maha nadhi

 

Key Slokas from Srimad Valmiki Ramayanam - last updated 3/31/2023


tapaḥ svādhyāya niratām tapasvī vāgvidām varam |

nāradam paripapraccha vālmīkiḥ muni puṃgavam || 1-1-1


kaH nu asmin sAMpratam loke guNavAn kaH ca viiryavAn |

dharmaj~naH ca kR^itaj~naH ca satya vAkyo dhR^iDha vrataH || 1-1-2


AtmavAn ko jitakrodho dyutimAn kaH anasuuyakaH |

kasya bibhyati devAH ca jAta roShasya saMyuge || 1-1-4


etat icChAmi aham shrotum param kautuuhalam hi me |

maharShe tvam samartho.asi j~nAtum evam vidham naram || 1-1-5


idam pavitram pApaghnam puNyam vedaiH ca saMmitam |

yaH paThet rAma caritam sarva pApaiH pramucyate || 1-1-98


mā niṣāda pratiṣṭhāmtva | ma gamaḥ śāśvatīḥ samāḥ |

yat krauṅca mithunāt eka | ma vadhīḥ kāma mohitam || 1-2-15


pāda baddhaḥ akṣara samaḥ tantrī laya samanvitaḥ |

śokārtasya pravṛtto me śloko bhavatu na anyathā || 1-2-18


 

tato yajñe samāpte tu ṛtūnām ṣaṭ samatyayuḥ |

tataḥ ca dvādaśe māse caitre nāvamike tithau || 1-18-8


nakkṣatre aditi daivatye sva uccha saṃstheṣu paṃcasu |

graheṣu karkaṭe lagne vākpatā iṃdunā saha || 1-18-9


prodyamāne jagannātham sarva loka namaskṛtam |

kausalyā ajanayat rāmam sarva lakṣaṇa saṃyutam || 1-18-10



viṣṇoḥ ardham mahābhāgam putram aikṣvāku naṃ danam |

lohitākṣam mahābāhum rakta oṣṭam duṃdubhi svanam || 1-18-11


 

ṣa vigrahavān dharma eṣa vīryavatām varaḥ |

eṣa vidya adhiko loke tapasaḥ ca parāyaṇam || 1-21-10


 eṣo astrān vividhān vetti trailokye sa carācare |

na enam anyaḥ pumān vetti na ca vetsyanti kecana || 1-21-11


 

na devā na ṛṣayaḥ ke cit na amarā na ca rākṣasāḥ |

gandharva yakṣa pravarāḥ sa kinnara mahoragāḥ || 1-21-12


 

teṣām nigrahaṇe śaktaḥ svayam ca kuśikātmajaḥ |

tava putra hitārthāya tvām upetya abhi yācate || 1-21-21


 

kausalyā suprajā rāma pūrvā saṃdhyā pravartate |

uttiṣṭha nara śārdūla kartavyam daivamāhnikam || 1-23-2

 

iyam sītā mama sutā saha dharma charī tava || 1-73-26

pratīchchha cha enām bhadram te pāṇim gṛhṇīṣhva pāṇinā |


 akṣhayyam madhu hantāram jānāmi tvām sureśhvaram |

dhanuṣho asya parāmarśhāt svasti te astu paraṃtapa || 1-76-17


na aham artha paraḥ devi lokam āvastum utsahe |

viddhi mām Rṣibhis tulyam kevalam dharmam āsthitam || 2-19-20


 aho rātrāṇi gagcchanti sarveṣām prāṇinām iha |


āyūmṣi kṣapayanty āśu grīṣme jalam iva aṃśavaḥ || 2-105-20


saha eva mṛtyur vrajati saha mṛtyur niṣīdati |

gatvā sudīrgham adhvānam saha mṛtyur nivartate || 2-105-22


nandanty udita āditye nandanty astam ite ravau |

ātmano na avabudhyante manuṣyā jīvita kṣayam || 2-105-24


api aham jīvitam jahyām tvām vā sīte sa lakṣmaṇām || 3-10-18

na tu pratijñām saṃśrutya brāhmaṇebhyo viśeṣataḥ |


sarvatra khalu dṛśyante sādhavo dharma cāriṇaḥ |

śūrāḥ śaraṇyāḥ saumitre tiryak yoni gateṣu api || 3-68-24


yatra te sukṛta ātmāno viharanti maharṣayaḥ |

tat puṇyam śabarī sthānam jagāma ātma samādhinā || 3-74-35

na an ṛgveda vinītasya na a yajurveda dhāriṇaḥ |


na a-sāma veda viduṣaḥ śakyam evam vibhāṣitum || 4-3-28


nūnam vyakaraṇam kṛtsnam anena bahudhā śrutam |

bahu vyāharatā anena na kiṃcit apa śabditam || 4-3-29


na mukhe netrayoḥ ca api lalāṭe ca bhruvoḥ tathā |

anyeṣu api ca sarveṣu doṣaḥ saṃviditaḥ kvacit || 4-3-30


avistaram asaṃdigdham avilambitam avyatham |

uraḥstham kaṇṭhagam vākyam vartate madhyame svaram || 4-3-31


saṃskāra krama saṃpannām adbhutām avilambitām |

uccārayati kalyāṇīm vācam hṛdaya harṣiṇīm || 4-3-32


vīra vānara lokasya sarva śāstra vidām vara |

tūṣṇīm ekāṃtam āśritya hanuman kim na jalpasi || 4-66-2


hanuman hari rājasya sugrīvasya samo hi asi |

rāma lakṣmaṇayoḥ ca api tejasā ca balena ca || 4-66-3


tadā śailāgra śikhare vāmo hanur abhajyata |

tato hi nāma dheyam te hanumān iti kīrtitam || 4-66-24


tat vijṛṃbhasva vikrāṃtaḥ plavatām uttamo hi asi |

tvat vīryam draṣṭu kāmā iyam sarvā vānara vāhinī || 4-66-35


tasya aham śīghra vegasya śīghra gasya mahātmanaḥ |

mārutasya aurasaḥ putraḥ plavane ca asmi tat samaḥ || 4-67-10


vīra kesariṇaḥ putra vegavan māruta ātmaja || 4-67-31

jñātīnām vipulaḥ śokaḥ tvayā tāta praṇāśitaḥ |


tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |

iyeṣa padamanveṣṭuṃ cāraṇācarite pathi ||5-1-1


praviṣṭo.asmi hi te vaktraṃ dākṣāyaṇi namo.astu te |

gamiṣye yatra vaidehī satyaṃ cāsīdvarastava ||5-1-169


sa sāgaraṃ dānavapannagāyutaṃ |

balena vikramya mahormimālinam |

nipatya tīre ca mahodadhestadā |

dadarśa laṅkāmamarāvatīmiva || 5-1-210


vasūn rudrāmḥ tathā ādityān aśvinau maruto api ca || 5-13-56

namaḥ kṛtvā gamiṣyāmi rakṣasām śoka vardhanaḥ |


namo astu rāmāya salakṣmaṇāya |

devyai ca tasyai janaka ātmajāyai |

namo astu rudra indra yama anilebhyo |

namo astu candra arka marud gaṇebhyaḥ || 5-13-59


sa tebhyaḥ tu namaḥ kṛtvā sugrīvāya ca mārutiḥ |

diśaḥ sarvāḥ samālokya aśoka vanikām prati || 5-13-60


iyam kanaka varṇa angī rāmasya mahiṣī priyā |

pranaṣṭā api satī yasya manaso na praṇaśyati || 5-15-48


asyā devyā yathā rūpam anga pratyanga sauṣṭhavam |

rāmasya ca yathā rūpam tasya iyam asita īkṣaṇā || 5-15-51


asyā devyā manaḥ tasmimḥ tasya ca asyām pratiṣṭhitam |

tena iyam sa ca dharma ātmā muhūrtam api jīvati || 5-15-52


duṣkaram kurute rāmo imām matta kāśinīm |

sītām vinā mahā bāhuḥ muhūrtam api jīvati || 5-15-53



sā tiryag ūrdhvam ca tathā api adhastān |

nirīkṣamāṇā tam acintya buddhim |

dadarśa pinga adhipateḥ amātyam |

vāta ātmajam sūryam iva udayastham || 5-31-19



rāmeti rāmeti sadaiva buddhyā vicintyā vācā bruvatī tameva |

tasyānurūpaṃ ca kathāṃ tadarthā mevaṃ prapaśyāmi tathā śṛṇomi || 5-32-11


pṛthivyāṃ rājasiṃhānāṃ mukhyasya viditātmanaḥ || 5-33-15

snuṣā daśarathasyāham śatrusainyapratāpinaḥ |


duhitā janakasya aham vaidehasya mahātmanaḥ || 5-33-16

sītā ca nāma nāmnā aham bhāryā rāmasya dhīmataḥ |


bhūya eva mahātejā hanūmān māruta ātmajaḥ |

abravīt praśritam vākyam sītā pratyaya kāraṇāt || 5-36-1


gṛhītvā prekṣamāṇā sā bhartuḥ kara vibhūṣaṇam |

bhartāram iva samprāptā jānakī muditā abhavat || 5-36-4


vikrāntaḥ tvam samarthaḥ tvam prājñaḥ tvam vānara uttama |

yena idam rākṣasa padam tvayā ekena pradharṣitam || 5-36-7


sā rāma samkīrtana vīta śokā |

rāmasya śokena samāna śokā |

śaran mukhena ambuda śeṣa |

niśā iva vaideha sutā babhūva || 5-36-47




Gita Slokams

 

dharmakētrē kurukētrē samavētā yuyutsava.
māmakā
pāṇḍavāścaiva kimakurvata sañjaya৷৷1.1৷৷

 

na kākē vijaya kṛṣṇa na ca rājya sukhāni ca.
ki
nō rājyēna gōvinda ki bhōgairjīvitēna vā৷৷1.32৷৷

 

KutastwA kashmalam idam vishame samupasthitam;
AnAryajushtam aswargyam akeertikaram arjuna.2.2

 

Klaibyam mA sma gamah pArtha naitat twayyupapadyate;
Kshudram hridaya daurbalyam tyaktwottishtha parantapa.2.3

 

aśōcyān anvaśōcastvaṅ prajñā vādāśca bhāasē.
gatāsūn agatāsū
śca nānu śōcanti paṇḍitā৷৷ 2.11

 

nAsato vidyate bhAvo nAbhAvo vidyate satah;
ubhayorapi drishto’nta stwanayos tattwadarshibhih – 2.16

 

Na jAyate mriyate vA kadAchin
    NAyam bhootwA bhavitA vA na bhooyah;
Ajo nityah shAshwato’yam purAno
    Na hanyate hanyamAne shareere 2.20

 

VAsAmsi jeernAni yathA vihAya
    NavAni grihnAti naro’parAni;
tathA shareerAni vihAya jeernA
nyanyAni samyAti navAni dehee 2.22

nainam cchindanti shastrAni nainam dahati pAvakah;
na chainam kledayantyApo na shoshayati mArutah.2.23

 

avyakto’yam achintyo’yam avikAryo’yam uchyate;
TasmAd evam viditwainam nAnushochitum arhasi.2.25

 

jātasya hi dhruvō mtyurdhruva janma mtasya ca
tasmād aparihāryē.rthē na tva
śōcitu marhasi৷৷2.27৷৷

 

Traigunya vishayA vedA nistraigunyo bhavArjuna;
Nirdwandwo nityasatwastho niryogakshema AtmavAn. 2.45

 

KarmanyevAdhikAraste mA phaleshu kadAchana;
MA karmaphalahetur bhoor mA te sango’stwakarmani 2.47

 

Yogasthah kuru karmAni sangam tyaktwA dhananjaya;
Siddhya siddhyoh samo bhootwA samatwam yoga uchyate 2.48

 

Sthitaprajnasya kA bhAshA samAdhisthasya keshava;
Sthitadheeh kim prabhAsheta kimAseeta vrajeta kim.2.54

 

dukhēvanu-dvigna manā sukhēu vigataspha.
vītarāga bhaya krōdha
sthita dhīr munir ucyatē৷৷2.56৷৷

 

DhyAyato vishayAn pumsah sangas teshu pajAyate;

SangAt sanjAyate kAmah kAmAt krodho’bhijAyate.2/62.                                                            

krodhAd bhavati sammohah sammohAt smriti vibhramah

smriti bhramshAd buddhinAsho buddhinAshAt pranashyati;2/63

 

nāsti buddhir ayuktasya na cā yuktasya bhāvanā.
na cā bhāvayata
-śāntir aśāntasya-kuta-sukham৷৷2.66৷৷

 

ēā brāhmī sthiti pārtha nainā prāpya vimuhyati.
sthitvā.syāmantakālē.pi brahma nirvā
amcchati৷৷2.72৷৷

 

Loke’smin dwividhA nishthA purA proktA mayAnagha;      3/3

JnAnayogena sAnkhyAnAm karmayogena yoginAm.                            

 

Yadyad Acharati shreshthas tatta devetaro janah;
Sa yat pramAnam kurute lokas tad anuvartate. 3.21

 

ShreyAn swadharmo vigunah paradharmAt swanushthitAt;
Swadharme nidhanam shreyah paradharmo bhayAvahah 3.35

 

Imam vivaswate yogam proktavAn aham avyayam;
vivaswAn manave prAha manur ik
vākavē.bravīt 4.1

 

YadA yadA hi dharmasya glAnir bhavati bhArata;
AbhyutthAnam adharmasya tadAtmAnam srijAmyaham.4.7

 

paritrAnAya sAdhoonAm vinAshAya cha dushkritAm;
dharma samsthApanArthAya sambhavAmi yuge yuge. 4.8

 

chAturvarnyam mayA srishtam gunakarma vibhAgashah;4/12

tasya kartAram api mAm viddhyakartAram avyayam.                                                                 

                                                                                                        

Na mAm karmAni limpanti na me karmaphale sprihA; 4/13

Iti mAm yo’bhijAnAti karmabhir na sa badhyate.                                                                                     

 

Karmani-akarmayah pashyed akarmani cha karma yah;
Sa buddhimAn manushyeshu sa yuktah kritsnakarmakrit. 4.18

 

BrahmArpanam brahmahavirbrahmAgnau brahmanA hutam;4/24

Brahmaiva tena gantavyam brahmakarmasamAdhinA.                                                                                                    

Tadviddhi pranipAtena pariprashnena sevayA; 4/34

Upadekshyanti te jnAnam jnAninas tattwadarshinah.                                                                                                       

yathaidhAmsi samiddho’gnir bhasmasAt kurute’rjuna;
jnAnAgnih sarvakarmAni bhasmasAt kurute tathA. 4.37

 

na hi jnAnena sadrisham pavitram iha vidyate;
tat swayam yoga samsiddhah kAlenAtmani vindati. 4.38

 

shraddhAvAn labhate jnAnam tatparah samyatendriyah;
jnAnam labdhvA parAm shAntim achire-nAdhi-gacchati. 4.39

 

jnAnena tu tad ajnAnam yeshAm nAshitam Atmanah;
teshAm Adityavaj jnAnam prakAshayati tatparam. 5.16

 

tadbuddhayas tadAtmAnas tannishthAs tatparAyanAh;
gacchanty-apunarAvrittim jnAna nirdhoota kalmashAh. 5.17

 

vidyAvinaya sampanne brAhmane gavi hastini;
shuni chaiva shvapAke cha panditAh samadarshinah. 5.18

 

uddharēd ātmanātmāna-nātmānam avasādayēt.
ātmaiva hyātmanō bandhur ātmaiva ripurātmana
৷৷6.5৷৷

 

chanchalam hi manah krishna pramAthi balavad dridham;
tasyAham nigraham manye vAyoriva sudushkaram 6.34

 

Asamshayam mahAbAho mano durnigraham chalam;
AbhyAsena tu kaunteya vairAgyena cha grihyate.6.35

 

BhoomirApo’nalo vAyuh kham mano buddhireva cha;
AhamkAra iteeyam me bhinnA prakritirashtadhA 7.4

 

Mattah parataram nAnyat kinchidasti dhananjaya;
Mayi sarvamidam protam sootre maniganA iva 7.7

 

Daivee hyeshA gunamayee mama mAyA duratyayA;
MAmeva ye prapadyante mAyAmetAm taranti te 7.14

 

ChaturvidhA bhajante mAm janAh sukritino’rjuna;
Aarto jijnAsurartharthee jnAnee cha bharatarshabha 7.16

 

AntakAle cha mAmeva smaran muktwA kalevaram;
Yah prayAti sa madbhAvam yAti nAstyatra samshayah 8.5

 

AabrahmabhuvanAllokAh punarAvartino’rjuna;
MAmupetya tu kaunteya punarjanma na vidyate 8.16

 

rājavidyā rājaguhya pavitramidamuttamam.
pratyak
āvagama dharmya susukha kartumavyayam৷৷9.2৷৷

 

gatirbhartA prabhuh sAkshee nivAsah sharanam suhrit;
prabhavah pralayah sthAnam nidhAnam beejamavyayam 9.18

 

AnanyAshchintayanto mAm ye janAh paryupAsate; 9/22

TeshAm nityAbhiyuktAnAm yogakshemam vahAmyaham.                  

 

patram pushpam phalam toyam yo me bhaktyA prayacchati;
tadaham bhaktiupahritam ashnAmi prayatAtmanah 9.26

 

AhamAtmA gudAkesha sarvabhootAshayasthitah;10/20

AhamAdishcha madhyam cha bhootAnAmanta eva cha.

 

VedAnAm sAmavedo’smi devAnAm asmi vAsavah;
IndriyAnAm manashchAsmi bhootAnAmasmi chetanA 10.22

 

yadyad vibhootimat sattwam shreemadoorjitameva vA;
tattadevAvagaccha twam mama tejom’shasambhavam 10.41

 

bhaktyA twananyayA shakyam aham evamvidho’rjuna;
jnAtum drashtum cha tattwena praveshtum cha parantapa 11.54

 

matkarmakrinmatparamo madbhaktah sangavarjitah; 11/55

nirvairah sarvabhooteshu yah sa mAmeti pAndava.

                                            

Ye tu sarvAni karmAni mayi sannyasya matparAh;
Ananyenaiva yogena mAm dhyAyanta upAsate.12.6

 

adweshtA sarvabhootAnAm maitrah karuna eva cha;
nirmamo nirahankArah samaduhkhasukhah kshamee 12.12

 

santushtah satatam yogee yatAtmA dridhanishchayah;
mayyarpita manobuddhiryo madbhaktah sa me priyah 12.13

 

Idam shareeram kaunteya kshetramityabhidheeyate;
Etadyo vetti tam prAhuh kshetrajna iti tadvidah. 13.2

 

Kshetrajnam chApi mAm viddhi sarvakshetreshu bhArata;
Kshetrakshetrajnayor jnAnam yattat jnAnam matam mama. 13.3

 

JyotishAmapi tajjyotistamasah paramuchyate;
JnAnam jneyam jnAnagamyam hridi sarvasya vishthitam 13.18

 

UpadrashtAnumantA cha bhartA bhoktA maheshwarah;
ParamAtmeti chApyukto dehe’smin purushah parah 13.23

 

DhyAnenAtmani pashyanti kechidAtmAnamAtmanA;
Anye sAnkhyena yogena karmayogena chApare 13.25

 

Samam sarveshu bhooteshu tishthantam parameshwaram;
Vinashyatswa vinashyantam yah pashyati sa pashyati 13.28

 

PrakAsham cha pravrittim cha mohameva cha pAndava;
Na dweshti sampravrittAni na nivrittAni kAngkshati 14.22

 

UdAseenavadAseeno gunairyo na vichAlyate;
GunA vartanta ityeva yo’vatishthati nengate 14.23

 

Samaduhkhasukhah swasthah samaloshtAshmakAnchanah;
TulyapriyApriyo dheeras tulyanindAtma samstutih 14.24

 

MAm cha yo’vyabhichArena bhaktiyogena sevate;
Sa gunAn samateetyaitAn brahmabhooyAya kalpate 14.26

 

Oordhwamoolam adhahshAkham ashwattham prAhuravyayam;
CchandAmsi yasya parnAni yastam veda sa vedavit 15.1

 

Aham vaishwAnaro bhootwA prAninAm dehamAshritah;
PrAnApAna samAyuktah pachAmyannam chaturvidham 15.14

 

Sarvasya chAham hridi sannivishto
    Mattah smritir jnAnam apohanam cha;
Vedaischa sarvairahameva vedyo
    VedAntakrid vedavid eva chAham 15.15

 

daivee sampadvimokshAya nibandhAyAsuree matA;
mA shuchah sampadam daiveem abhijAto’si pAndava 16.5

 

trividham narakasyedam dwAram nAshanamAtmanah;
kAmah krodhastathA lobhas tasmAdetat trayam tyajet 16.21

 

etairvimuktah kaunteya tamodwAraistribhirnarah;
AcharatyAtmanah shreyas tato yAti parAm gatim 16.22

 

tasmAt shAstram pramAnam te kAryAkAryavyavasthitau; 16/24

jnAtwA shAstravidhAnoktam karma kartumihArhasi.                                                                                        

 

Aayuh sattwabalArogya sukha preetivi vardhanAh;
rasyAh snigdhAh sthirA hridyA AhArAh sAttwikapriyAh 17.8

 

Aphalaakaangkshibhiryajno vidhidrishto ya ijyate;
Yashtavyameveti manah samaadhaaya sa saattwikah 17.11

 

Devadwijagurupraajna poojanam shauchamaarjavam;
Brahmacharyamahimsaa cha shaareeram tapa uchyate 17.14

 

Anudwegakaram vaakyam satyam priyahitam cha yat;
Swaadhyaayaabhyasanam chaiva vaangmayam tapa uchyate 17.15

 

Manahprasaadah saumyatwam maunamaatmavinigrahah;
Bhaavasamshuddhirityetat tapo maanasamuchyate 17.16

 

Shraddhayaa parayaa taptam tapastattrividham naraih;
Aphalaakaangkshibhiryuktaih saattwikam parichakshate 17.17

Om tatsaditi nirdesho brahmanas trividhah smritah;
Braahmanaastena vedaashcha yajnaashcha vihitaah puraa 17.23

 

 

Sarvabhooteshu yenaikam Bhaavam avyayameekshate;
Avibhaktam vibhakteshu tajjnaanam viddhi saattwikam 18.20

 

Pravrittim cha nivrittim cha karyaakaarye bhayaabhaye;
Bandhammoksham cha yaa vetti buddhih saa paartha saattwikee 18.30

 

Shamo damastapah shaucham kshaantiraarjavameva cha;
Jnaanam vijnaanam aastikyam brahmakarma swabhaavajam 18.42

 

Shreyaanswadharmo vigunah paradharmaat swanushthitaat;
Swabhaavaniyatam karma kurvannaapnoti kilbisham. 18.47

 

Sahajam karma kaunteya sadoshamapi na tyajet;
Sarvaarambhaa hi doshena dhoomenaagnirivaavritaah 18.48

 

Ahankaaram balam darpam kaamam krodham parigraham;
Vimuchya nirmamah shaanto brahmabhooyaaya kalpate 18.53

 

Brahmabhootah prasannaatmaa na shochati na kaangkshati;
Samah sarveshu bhooteshu madbhaktim labhate paraam 18.54

 

Bhaktyaa maamabhijaanaati yaavaanyashchaasmi tattwatah;
Tato maam tattwato jnaatwaa vishate tadanantaram 18.55

 

Sarvakarmaanyapi sadaa kurvaano madvyapaashrayah;
Matprasaadaadavaapnoti shaashwatam padamavyayam 18.56

 

Chetasaa sarvakarmaani mayi sannyasya matparah;
Buddhiyogam upaashritya macchittah satatam bhava 18.57

 

Macchittah sarvadurgaani matprasaadaat tarishyasi;
Atha chet twam ahankaaraan na shroshyasi vinangkshyasi 18.58

 

Eeshwarah sarvabhootAnAm hriddeshe’rjuna tishthati;18/61

BhrAmayan sarvabhootAni yantrAroodhAni mAyayA.                                                                    

                                                                                                                       

Tameva sharanam gaccha sarvabhAvena bhArata; 18/62

TatprasAdAtparAm shAntim sthAnam prApsyasi shAshwatam                                                                                                                                      

SarvadharmAn parityajya mAmekam sharanam vraja;18/66

Aham twA sarvapApebhyo mokshayishyAmi mA shuchah. 

 

Nashto mohah smritirlabdhaa twatprasaadaanmayaachyuta;
Sthito’smi gata sandehah karishye vachanam tava 18.73
                                                 

                                                                                                        

Yatra yogeshwarah krishno yatra pArtho dhanurdharah;18/78

Tatra shreervijayo bhootirdhruvA neetirmatirmama.                                                                                                   

 

Comments

Popular posts from this blog

MS Amma 2022 - Song List

Thursday Slokas (Focus on Sri Dakshinamurti and Sri Bhagavathpaada)

Sri Lalitha SahasranAmam (in english script)