arjunena durgAstotra (Arjuna's Stothram on Divine Mother Durga)

 

arjunena durgAstotram


 

Durga Stothram by Sri Arjuna, with Sri Krishna’s inspiration (before Gita Sloka)

Mahabharata - Bhishma Parva - Chapter 23 (Southern Recension)

 

sanjaya uvAcha.

dhārtarāṣṭrabalaṃ dṛṣṭvā yuddhāya samupasthitam.

arjunasya hitārthāya kṛṣṇo vacanamabravīt .. 1

 
Shree bhagavAnuvAcha

śucirbhūtvā mahābāho saṃgrāmābhimukhe sthitaḥ.

parājayāya śtruṇāṃ durgāstotramudīraya .. 2

 

sañjaya uvāca

evamukto'rjunaḥ saṅkhye vāsudevena dhīmatā.

avatīrya rathātpārthaḥ stotramāha kṛtāñjaliḥ .. 3

 

arjuna uvāca

namaste siddhasenāni ārye mandaravāsini .

kumāri kāli kāpāli kapile kṛṣṇapiṅgale .. 4

 

bhadrakāli namastubhyaṃ mahākāli namo'stu te .

caṇḍi caṇḍe namastubhyaṃ tāriṇi varavarṇini .. 5

 

kātyāyani mahābhāge karāli vijaye jaye.

śikhipicchadhvajadhare nānābharaṇabhūṣite.. 6

 

aṭṭaśūlapraharaṇe svaṅgakheṭakadhāriṇi .

gopendrasyānuje jyeṣṭhe nandagopakulodbhave .. 7

 

mahiṣāsṛkpriye nityaṃ kauśiki pītavāsini .

aṭṭahāse kokamukhe namaste'stu raṇapriye .. 8

 

ubhe śākambhari śvete kṛṣṇe kaiṭabhanāśini .

hiraṇyāści virūpākṣi sudhūmrākṣi namo'stu te .. 9

 

vedaśruti mahāpuṇye brahmaṇye jātavedasi .

jambūkaṭakacaityeṣu nityaṃ sannihitālaye .. 10

 

tvaṃ brahmavidyā vidyānāṃ mahānidrā ca dehinām.

skandamātarbhagavati durge kāntāravāsini .. 11

 

svāhākāraḥ svadhā caiva kalā kāṣṭhā sarasvatī.

sāvitrī vedamātā ca tathā vedānta ucyate .. 12

 

stutāsi tvaṃ mahādevi viśuddhenāntarātmanā .

jayo bhavatu me nityaṃ tvatprasādādraṇājire .. 13

 

kāntārabhayadurgeṣu bhaktānāṃ cālayeṣu ca .

nityaṃ vasasi pātāle yuddhe jayasi dānavān .. 14

 

tvaṃ jambhanī mohinī ca māyā hrīḥ śrīstathaiva ca .

saṃdhyā prabhāvatī caiva sāvitrī jananī tathā .. 15

 

tuṣṭiḥ puṣṭirdhṛtirdīptiścandrādityavivardhinī .

bhūtirbhūtimatāṃ saṅkhye vīkṣyase siddhacāraṇaiḥ .. 16

 

sañjaya uvāca


tataḥ pārthasya vijñāya bhaktiṃ mānavavatsalā.

antarikṣagatovāca govindasyāgrataḥ sthitā .. 17

 

devyuvāca

 

svalpenaiva tu kālena śatrūñjeṣyasi pāṇḍava .

narastvamasi durdharṣa nārāyaṇasahāyavān .. 18

 

ajeyastvaṃ raṇe'rīṇāmapi vajrabhṛtaḥ svayam .

ityevamuktvā varadā kṣaṇenāntaradhīyata .. 19


sanjaya uvAcha (includes Phalasruti)


labdhvā varaṃ tu kaunteyo mene vijayamātmanaḥ .

āruroha tataḥ pārtho rathaṃ paramasaṃmatam .. 20

 

kṛṣṇārjunāvekarathau divyau śaṅkhauḥ pradadhmatuḥ .

ya idaṃ paṭhate stotraṃ kalya utthāya mānavaḥ .. 21

 

yakṣarakṣaḥpiśācebhyo na bhayaṃ vidyate sadā.

na cāpi ripavastebhyaḥ sarpādyā ye ca daṃṣṭriṇaḥ .. 22

 

na bhayaṃ vidyate tasya sadā rājakulādapi .

vivādeka jayamāpnoti baddho mucyati bandhanāt .. 23

 

durgaṃ tarati cāvaśyaṃ tathā corairvimucyate.

saṃgrāme vijayennityaṃ lakṣmīṃ prāpnoti kevalām .. 24

 

ārogyabalasaṃpanno jīvedvarṣaśataṃ tathā .

etaddṛṣṭaṃ prasādāttu mayā vyāsasya dhīmataḥ .. 25


(Excluding three verses which involve scolding Duryodhana)


yatra dharmo dyutiḥ kāntiryatra hrīḥ śrīstathā matiḥ.

yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ .. .. 28

Comments

Popular posts from this blog

MS Amma 2022 - Song List

Thursday Slokas (Focus on Sri Dakshinamurti and Sri Bhagavathpaada)

Sri Lalitha SahasranAmam (in english script)