Different Gayatri Mantra collection

sūrya

  oṃ bhūrbhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt ..

   oṃ ādityāya vidmahe sahasrakiraṇāya dhīmahi tanno bhānuḥ pracodayāt ..

  oṃ prabhākarāya vidmahe divākarāya dhīmahi tannaḥ sūryaḥ pracodayāt ..

  oṃ aśvadhvajāya vidmahe pāśahastāya dhīmahi tannaḥ sūryaḥ pracodayāt ..

  oṃ bhāskarāya vidmahe mahaddyutikarāya dhīmahi tanna ādityaḥ pracodayāt ..

  oṃ ādityāya vidmahe sahasrakarāya dhīmahi tannaḥ sūryaḥ pracodayāt ..

  oṃ bhāskarāya vidmahe mahātejāya dhīmahi tannaḥ sūryaḥ pracodayāt ..

  oṃ bhāskarāya vidmahe mahāddyutikarāya dhīmahi tannaḥ sūryaḥ pracodayāt ..

 

candra

  oṃ kṣīraputrāya vidmahe mahākālāya dhīmahi tannaścandraḥ pracodayāt ..

  oṃ niśākarāya vidmahe kalānāthāya dhīmahi tannaḥ somaḥ pracodayāt ..

  oṃ kṣīraputrāya vidmahe amṛtatattvāya dhīmahi tannaścandraḥ pracodayāt ..

 

aṃgāraka, bhauma, maṅgala, kuja

  oṃ vīradhvajāya vidmahe vighnahastāya dhīmahi tanno bhaumaḥ pracodayāt ..

  oṃ aṃgārakāya vidmahe bhūmipālāya dhīmahi tannaḥ kujaḥ pracodayāt ..

  oṃ citriputrāya vidmahe lohitāṃgāya dhīmahi tanno bhaumaḥ pracodayāt ..

  oṃ aṅgārakāya vidmahe śaktihastāya dhīmahi tanno bhaumaḥ pracodayāt ..

 

budha

  oṃ gajadhvajāya vidmahe sukhahastāya dhīmahi tanno budhaḥ pracodayāt ..

  oṃ candraputrāya vidmahe rohiṇī priyāya dhīmahi tanno budhaḥ pracodayāt ..

  oṃ saumyarūpāya vidmahe vāṇeśāya dhīmahi tanno budhaḥ pracodayāt ..

 

 guru

  oṃ vṛṣabhadhvajāya vidmahe krunihastāya dhīmahi tanno guruḥ pracodayāt ..

  oṃ surācāryāya vidmahe suraśreṣṭhāya dhīmahi tanno guruḥ pracodayāt ..

 

śukra

  oṃ aśvadhvajāya vidmahe dhanurhastāya dhīmahi tannaḥ śukraḥ pracodayāt ..

  oṃ rajadābhāya vidmahe bhṛgusutāya dhīmahi tannaḥ śukraḥ pracodayāt ..

  oṃ bhṛgusutāya vidmahe divyadehāya dhīmahi tannaḥ śukraḥ pracodayāt ..

 

śanīśvara, śanaiścara, śanī

  oṃ kākadhvajāya vidmahe khaḍgahastāya dhīmahi tanno mandaḥ pracodayāt ..

  oṃ śanaiścarāya vidmahe sūryaputrāya dhīmahi tanno mandaḥ pracodayāt ..

  oṃ sūryaputrāya vidmahe mṛtyurūpāya dhīmahi tannaḥ sauriḥ pracodayāt ..

 

rāhu

  oṃ nākadhvajāya vidmahe padmahastāya dhīmahi tanno rāhuḥ pracodayāt ..

  oṃ śirorūpāya vidmahe amṛteśāya dhīmahi tanno rāhuḥ pracodayāt ..

 

ketu

  oṃ aśvadhvajāya vidmahe śūlahastāya dhīmahi tannaḥ ketuḥ pracodayāt ..

  oṃ citravarṇāya vidmahe sarparūpāya dhīmahi tannaḥ ketuḥ pracodayāt ..

  oṃ gadāhastāya vidmahe amṛteśāya dhīmahi tannaḥ ketuḥ pracodayāt ..

 

pṛthvī

  oṃ pṛthvī devyai vidmahe sahasramartyai ca dhīmahi tannaḥ pṛthvī pracodayāt ..

 

 brahmā

  oṃ caturmukhāya vidmahe haṃsārūḍhāya dhīmahi tanno brahmā pracodayāt ..

  oṃ vedātmanāya vidmahe hiraṇyagarbhāya dhīmahi tanno brahmā pracodayāt ..

  oṃ caturmukhāya vidmahe kamaṇḍaludharāya dhīmahi tanno brahmā pracodayāt ..

  oṃ parameśvarāya vidmahe paramatattvāya dhīmahi tanno brahmā pracodayāt ..

 

Viṣṇu, Narayana, Venateshwara

  oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi tanno viṣṇuḥ pracodayāt ..

  oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi tanno viṣṇuḥ pracodayāt ..

  oṃ niraṃjanāya vidmahe nirapāśāya dhīmahi tannaḥ śrīnivāsaḥ pracodayāt ..

  oṃ śrīviṣṇave ca vidmahe vāsudevāya dhīmahi tanno viṣṇuḥ pracodayāt ..

  oṃ trailokyamohanāya vidmahe ātmārāmāya dhīmahi tanno viṣṇuḥ pracodayāt ..

lakṣmī

  oṃ mahālakṣmī ca vidmahe viṣṇupatnīśca dhīmahi tanno lakṣmīḥ pracodayāt ..

  oṃ mahādevyai ca vidmahe viṣṇupatnyai ca dhīmahi tanno lakṣmīḥ pracodayāt ..

  oṃ mahāmbikāyai vidmahe karmasiddhyai ca dhīmahi tanno lakṣmīḥ pracodayāt ..

  oṃ mahālakṣmīśca vidmahe sarvasiddhiśca dhīmahi tanno devī pracodayāt ..

  oṃ mahālakṣmyai ca vidmahe sārvaśaktyai ca dhīmahi tanno devī pracodayāt ..

  oṃ mahālakṣmyai ca vidmahe mahāśriyai ca dhīmahi tannaḥ śrīḥ pracodayāt ..

nṛsiṃha

  oṃ vajranakhāya vidmahe tīkṣṇadaṃṣṭrāya dhīmahi tanno nārasigͫhaḥ pracodayāt ..

  oṃ nṛsiṃhāya vidmahe vajranakhāya dhīmahi tannaḥ siṃhaḥ pracodayāt ..

  oṃ ugranṛsiṃhāya vidmahe vajranakhāya dhīmahi tanno nṛsiṃhaḥ pracodayāt ..

tulasī

  oṃ śrītripurāya vidmahe tulasīpatrāya dhīmahi tannastulasī pracodayāt ..

Sri Rāma

  oṃ raghuvaṃśyāya vidmahe sītāvallabhāya dhīmahi tanno rāmaḥ pracodayāt ..

  oṃ dāśarathāya vidmahe sītāvallabhāya dhīmahi tanno rāmaḥ pracodayāt ..

  oṃ bharatāgrajāya vidmahe sītāvallabhāya dhīmahi tanno rāmaḥ pracodayāt ..

  oṃ bharatāgrajāya vidmahe raghunandanāya dhīmahi tanno rāmaḥ pracodayāt ..

lakṣmaṇa

  oṃ dāśarathāya vidmahe alabelayā dhīmahi tanno lakṣmaṇaḥ pracodayāt ..

sītā

  oṃ janakanandinyai vidmahe bhūmijāyai ca dhīmahi tannaḥ sītā pracodayāt ..

  oṃ janakajāyai vidmahe rāmapriyāyai  dhīmahi tannaḥ sītā pracodayāt ..

hanumāna, maruti

  oṃ āṃjaneyāya vidmahe mahābalāya dhīmahi tanno hanūmān pracodayāt ...

  oṃ āṃjaneyāya vidmahe vāyuputrāya dhīmahi tanno hanūmān pracodayāt ..

  oṃ marutputrāya vidmahe āṃjaneyāya dhīmahi tanno mārutiḥ pracodayāt ..

 oṃ rāmadūtāya vidmahe kapirājāya dhīmahi tanno hanumān pracodayāt ..

  kṛṣṇa, Gopala, panduranga

  oṃ devakīnandanāya vidmahe vāsudevāya dhīmahi tannaḥ kṛṣṇaḥ pracodayāt ..

  oṃ dāmodarāya vidmahe rukmiṇīvallabhāya dhīmahi tannaḥ kṛṣṇaḥ pracodayāt ..

  oṃ govindāya vidmahe gopīvallabhāya dhīmahi tannaḥ kṛṣṇaḥ pracodayāt .

  oṃ gopālāya vidmahe gopījanavallabhāya dhīmahi tanno gopālaḥ pracodayāt ..

  oṃ bhaktavaradāya vidmahe pāṇḍuraṃgāya dhīmahi tannaḥ kṛṣṇaḥ pracodayāt ..

  oṃ dāmodarāya vidmahe vāsudevāya  dhīmahi  tannaḥ kṛṣṇaḥ pracodayāt ..

  oṃ śrīkṛṣṇāya vidmahe dāmodarāya  dhīmahi  tanno viṣṇuḥ pracodayāt ..

pṛthivī

  oṃ samuddhṛtāya vidmahe viṣṇunaikena dhīmahi tanno dharā pracodayāt ..

  oṃ pṛthivīdevyai ca vidmahe sahasramūrtyai ca dhīmahi tanno mahī pracodayāt ..

rādhikā

  oṃ vṛṣabhānujāyai vidmahe kṛṣṇapriyāyai dhīmahi tanno rādhikā pracodayāt ..

rādhā

  oṃ vṛṣabhānujāyai vidmahe kṛṣṇapriyāyai dhīmahi tanno rādhā pracodayāt ..

tulasī

  oṃ tulasīdevyai ca vidmahe viṣṇupriyāyai ca dhīmahi tanno bṛndaḥ pracodayāt ..

garuḍa

  oṃ tatpuruṣāya vidmahe suvarṇapakṣāya dhīmahi tanno garuḍaḥ pracodayāt ..

  oṃ vainateyāya vidmahe suvarṇapakṣāya dhīmahi tanno garuḍaḥ pracodayāt ..

  oṃ tatpuruṣāya vidmahe suvarṇaparṇāya dhīmahi tanno garuḍaḥ pracodayāt ..

kāma

  oṃ manobhavāya vidmahe kandarpāya dhīmahi tannaḥ kāmaḥ pracodayāt ..

  oṃ manmatheśāya vidmahe kāmadevāya dhīmahi tanno'naṅgaḥ pracodayāt ..

  oṃ kāmadevāya vidmahe puṣpabāṇāya dhīmahi  tanno'naṅgaḥ pracodayāt ..

pāncajanya

  oṃ pāṃcajanyāya vidmahe pāvamānāya dhīmahi tannaḥ śaṃkhaḥ pracodayāt ..

sudarśana

  oṃ sudarśanāya vidmahe mahājvālāya dhīmahi tannaścakraḥ pracodayāt ..

paraśurāma

  oṃ jāmadagnyāya vidmahe mahāvīrāya dhīmahi tannaḥ paraśurāmaḥ pracodayāt ..

mahādeva, rudra, sankara, dakṣiṇāmūrti

  oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt ..

  oṃ puruṣasya vidmahe sahasrākṣasya mahadevasya dhīmahi tanno rudraḥ pracodayāt ..

  oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt ..

  oṃ sadāśivāya vidmahe sahasrākṣyāya dhīmahi tannaḥ sāmbaḥ pracodayāt ..

  oṃ dakṣiṇāmūrtaye vidmahe dhyānasthāya dhīmahi tanno dhīśaḥ pracodayāt ..

  oṃ sarveśvarāya vidmahe śūlahastāya dhīmahi tanno rudraḥ pracodayāt ..

  oṃ tatpuruṣāya vidmahe vāgviśuddhāya dhīmahi tannaḥ śivaḥ pracodayāt ..

  oṃ mahādevāya vidmahe rudramūrtaye dhīmahi tannaḥ śivaḥ pracodayāt ..

durgā, śakti, kālī, devi, gauri, Annapurna, bagalāmukhī, bhairavī, bhuvaneśvarī

  oṃ kātyāyanāya vidmahe kanyakumārī ca dhīmahi tanno durgā pracodayāt ..

  oṃ mahāśūlinyai vidmahe mahādurgāyai dhīmahi tanno bhagavatī pracodayāt ..

  oṃ girijāyai ca vidmahe śivapriyāyai ca dhīmahi tanno durgā pracodayāt ..

  oṃ sarvasaṃmohinyai vidmahe viśvajananyai ca dhīmahi tannaḥ śaktiḥ pracodayāt ..

  oṃ kālikāyai ca vidmahe śmaśānavāsinyai ca dhīmahi tanna aghorā pracodayāt ..

  oṃ ādyāyai ca vidmahe parameśvaryai ca dhīmahi tannaḥ kālīḥ pracodayāt ..

  oṃ mahāśūlinyai ca vidmahe mahādurgāyai dhīmahi tanno bhagavatī pracodayāt ..

  oṃ vāgdevyai ca vidmahe kāmarājñai ca dhīmahi tanno devī pracodayāt ..

  oṃ subhagāyai ca vidmahe kāmamālinyai ca dhīmahi tanno gaurī pracodayāt ..

  oṃ bhagavatyai ca  vidmahe māheśvaryai ca dhīmahi tanna annapūrṇā pracodayāt ..

  oṃ bagalāmukhyai ca vidmahe stambhinyai ca dhīmahi tanno devī pracodayāt ..

  oṃ tripurāyai ca vidmahe bhairavyai ca dhīmahi tanno devī pracodayāt ..

  oṃ nārāyaṇyai ca vidmahe bhuvaneśvaryai dhīmahi tanno devī pracodayāt ..

  oṃ kātyāyanyai vidmahe kanyākumāryai dhīmahi tanno durgā pracodayāt ..

  oṃ mahādevyai ca vidmahe durgāyai ca dhīmahi tanno devī pracodayāt ..

  oṃ gaṇāmbikāyai vidmahe karmasiddhyai ca dhīmahi tanno gaurī pracodayāt ..

  oṃ nārāyaṇyai vidmahe durgāyai ca  dhīmahi  tanno gaurī pracodayāt ..

  oṃ aiṃ vāgīśvari vidmahe klīṃ kāmeśvari dhīmahi saustannaḥ śaktiḥ pracodayāt ..

  oṃ sarvasaṃmohinyai vidmahe viśvajananyai dhīmahi tannaḥ śaktiḥ pracodayāt ..

ṣoḍaśī

  oṃ aiṃ tripurādevyai vidmahe klīṃ kāmeśvaryai dhīmahi saustannaḥ pracodayāt ..

  oṃ klīṃ  tripurādevyai vidmahe kāmeśvarī dhīmahi tannaḥ klinne pracodayāt ..

  oṃ aiṃ vāgīśvaryai vidmahe klīṃ  kāmeśvaryai dhīmahi saustannaḥ pracodayāt ..

tārā

  oṃ tārāyai ca vidmahe mahogrāyai dhīmahi tanno devī pracodayāt ..

chinnamastā

  oṃ vairocanyai ca vidmahe chinnamastāyai dhīmahi tanno devī pracodayāt ..

devī brahmAnyai

  oṃ devyaibrahmāṇyai vidmahe mahāśaktyai ca dhīmahi tanno devī pracodayāt ..

dhūmāvatī

  oṃ dhūmāvatyai ca vidmahe saṃhāriṇyai ca dhīmahi tanno dhūmā pracodayāt ..

kāmakalākālī

  oṃ anaṅgākulāyai vidmahe madanāturāyai dhīmahi tannaḥ kāmakalākālī pracodayāt ..

mahiṣāmardini

  oṃ mahiṣamardinyai vidmahe durgāyai dhīmahi tanno devī pracodayāt ..

mātaṅgī

  oṃ mātaṅgyai ca vidmahe ucchiṣṭacāṇḍālyai ca dhīmahi tanno devī pracodayāt ..

nandikeśvara

  oṃ tatpuruṣāya vidmahe nandikeśvarāya dhīmahi tanno vṛṣabhaḥ pracodayāt ..

  oṃ harivaktrāya vidmahe rudravaktrāya dhīmahi tanno nandī pracodayāt ..

  oṃ tatpuruṣāya vidmahe cakratuṇḍāya dhīmahi tanno nandī pracodayāt ..

gaṇeśa

  oṃ tatkarāṭāya vidmahe hastimukhāya dhīmahi tanno dantī pracodayāt ..

  oṃ tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt ..

  oṃ tatpuruṣāya vidmahe hastimukhāya dhīmahi tanno dantī pracodayāt ..

  oṃ ekadantāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt ..

  oṃ lambodarāya vidmahe mahodarāya dhīmahi tanno dantiḥ pracodayāt ..

  oṃ tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi tanno dantī pracodayāt ..

ṣaṇmukha

  oṃ ṣanmukhāya vidmahe mahāsenāya dhīmahi tannaḥ skandaḥ pracodayāt..

  oṃ ṣaṇmukhāya vidmahe mahāsenāya dhīmahi tannaḥ ṣaṣṭhaḥ pracodayāt ..

  oṃ tatpuruṣāya vidmahe mahāsenāya dhīmahi tannaḥ ṣaṇmukhaḥ pracodayāt ..

  oṃ mahāsenāya vidmahe vāgviśuddhāya dhīmahi tannaḥ skandaḥ pracodayāt ..

brahmā

  oṃ padmodbhavāya vidmahe devavaktrāya dhīmahi tannaḥ sraṣṭā pracodayāt ..

  oṃ vedātmane ca vidmahe hiraṇyagarbhāya dhīmahi tanno brahmā pracodayāt ..

  oṃ parameśvarāya vidmahe paratattvāya  dhīmahi tanno brahmā pracodayāt ..

sarasvatī

  oṃ vāgdevyai ca vidmahe viriṃcipatnyai ca dhīmahi tanno vāṇī pracodayāt ..

  oṃ aiṃ vāgdevyai ca vidmahe kāmarājāyai dhīmahi tanno devī pracodayāt ..

  oṃ brahmajāyāyai vidmahe devarūpāyai dhīmahi tanno vācā pracodayāt ..

 

oṃ

  oṃ oṃkārāya vidmahe ḍamarujātasya dhīmahi tannaḥ praṇavaḥ pracodayāt ..

ajapā

  oṃ haṃsa haṃsāya vidmahe so'haṃ haṃsāya dhīmahi tanno haṃsaḥ pracodayāt ..

dakṣiṇāmūrti

  oṃ dakṣiṇāmūrtaye vidmahe dhyānasthāya dhīmahi tanno dhīśaḥ pracodayāt ..

guru

  oṃ gurudevāya vidmahe parabrahmāya dhīmahi tanno guruḥ pracodayāt ..

hayagrīva

  oṃ vāgīśvarāya vidmahe hayagrīvāya dhīmahi tanno haṃsaḥ pracodayāt ..

indra

  oṃ sahasranetrāya vidmahe vajrahastāya dhīmahi tanna indraḥ pracodayāt ..

  oṃ devarājāya vidmahe vajrahastāya dhīmahi tannaḥ śakraḥ pracodayāt ..

  oṃ tatpuruṣāya vidmahe sahasrākṣāya dhīmahi tanna indraḥ pracodayāt ..

agni

  oṃ saptajihvāya vidmahe agnidevāya dhīmahi tanna agniḥ pracodayāt ..

  oṃ vaiśvānarāya vidmahe lālīlāya dhīmahi tanna agniḥ pracodayāt ..

  oṃ mahājvālāya vidmahe agnidevāya dhīmahi tanno agniḥ pracodayāt ..

  oṃ rudranetrāya vidmahe śaktihastāya dhīmahi tanno vahniḥ pracodayāt ..

  oṃ mahājvālāya vidmahe  agnimathanāya dhīmahi  tanno'gniḥ pracodayāt ..

yama, vaiśvānara, yama

  oṃ pāvakāya vidmahe saptajihvāya dhīmahi tanno vaiśvānaraḥ pracodayāt ..

  oṃ vaivasvatāya vidmahe daṇḍahastāya dhīmahi tanno yamaḥ pracodayāt ..

  oṃ sūryaputrāya vidmahe mahākālāya dhīmahi tanno yamaḥ pracodayāt ..

varuṇa

  oṃ jalabimbāya vidmahe nīlapuruṣāya dhīmahi tanno varuṇaḥ pracodayāt ..

  oṃ śuddhahastāya vidmahe pāśahastāya dhīmahi tanno varuṇaḥ pracodayāt ..

vāyu

  oṃ sarvaprāṇāya vidmahe yaṣṭihastāya dhīmahi tanno vāyuḥ pracodayāt ..

  oṃ pavanapuruṣāya vidmahe sahasramūrtaye ca dhīmahi tanno vāyuḥ pracodayāt ..

manmatha

  oṃ kāmadevāya vidmahe puṣpavanāya dhīmahi tannaḥ kāmaḥ pracodayāt ..

haṃsa

  oṃ haṃsa haṃsāya vidmahe paramahaṃsāya dhīmahi tanno haṃsaḥ pracodayāt ..

  oṃ paramahaṃsāya vidmahe mahattattvāya dhīmahi tanno haṃsaḥ pracodayāt ..

sarpa

  oṃ navakulāya vidmahe viṣadantāya dhīmahi tannaḥ sarpaḥ pracodayāt ..

ākāśa

  oṃ ākāśāya ca vidmahe nabhodevāya dhīmahi tanno gaganaṃ pracodayāt ..

baṭukabhairava

  oṃ tatpuruṣāya vidmahe āpaduddhāraṇāya dhīmahi tanno baṭukaḥ pracodayāt ..

jala

  oṃ hrīṃ jalabimbāya vidmahe mīnapuruṣāya dhīmahi tanno viṣṇuḥ pracodayāt ..

  oṃ jalabimbāya vidmahe  nīlapuruṣāya dhīmahi tannastvambu pracodayāt .

nirṛti

  oṃ niśācarāya vidmahe khaḍgahastāya dhīmahi tanno nirṛtiḥ pracodayāt ..

paramahaṃsaḥ

  oṃ padmodbhavāya vidmahe vedavaktrāya dhīmahi tannaḥ sraṣṭā pracodayāt ..

tvarita

  oṃ tvaritādevyai vidmahe mahānityāyai dhīmahi tanno devī pracodayāt ..

vaḍavānala

  oṃ śociṣleśāya vidmahe vaḍavāmukhāya dhīmahi tannaḥ śukraḥ pracodayāt ..

vṛṣa

  oṃ tīkṣṇadaṃṣṭrāya vidmahe vedapādāya dhīmahi tanno vṛṣaḥ pracodayāt ..

yakṣa

  oṃ yakṣeśvarāya vidmahe gadāhastāya dhīmahi tanno yakṣaḥ pracodayāt ..

śarabha

  oṃ pakṣisālvāya vidmahe vajratuṇḍāya dhīmahi tannaḥ śarabhaḥ pracodayāt ..

vācā

  oṃ śivāsyajāyai vidmahe devarūpāyai dhīmahi tanno vācā pracodayāt ..


Comments

Popular posts from this blog

MS Amma 2022 - Song List

Thursday Slokas (Focus on Sri Dakshinamurti and Sri Bhagavathpaada)

Sri Lalitha SahasranAmam (in english script)