Thursday Slokas (Focus on Sri Dakshinamurti and Sri Bhagavathpaada)
222 Om Namah Prannava-Arthaaya Shuddha-Jnyaanaiaka-Muurtaye Nirmalaaya Prashaantaaya Dakssinnaamuurtaye Namah Gurave Sarva-Lokaanaam Dakssinnaamuurtaye Namah Nidhaye Sarva-Vidyaanaam Bhissaje Bhava-Roginnaam Guru Brahma Gurur Vishnu Guru Devo Maheshwaraha Guru Saakshat Para Brahma Tasmai Sree Gurave Namaha Brahmaanandham Parama Sukhadam Kevalam Jnaana Murthim Dhvandhvaa Theetham Gagana Sadhrisham TatvamAsyaadi Lakshyam Ekam Nithyam Vimalam Achalam Sarvadhee Saakshi Bhutham Bhavaatheetham Thriguna Rahitham Sadhgurum Tham Namaami. Dhyaanamoolam Gurur Moorthihi Poojamoolam Guroh Padam Mantramoolam Guror Vaakyam Moksha Moolam Guru Krupa Poojyaaya Raaghavendraaya Sathya Dhrama Vrataayacha Bhajataam Kalpa Vrikshaaya Namathaam Kaamadhenave jñānāndamayaṃ devam, nirmalam spaṭika kritam; ādhāram sarva vidhyānām, hayagrīvam upāsmahe. acinoti hi sāstrāṇi acāre sthapayatyapi svayam acarate yasmāt tasmāt acāryaḥ ucyate. Om̃ nārā...
Comments
Post a Comment