gAyatri rAmAyaNa (for memorization)
गायत्रि रामायण
Valmiki composed Ramayana according to the letters of Gayatri Hymn and they are identified with the following verses in all cantos:
श्लोकेन प्रति साहस्रम् प्रथमे क्रमात् ।
गायत्रि अक्षरम् एकैकम् स्तापयामास वै वाल्मीकि ॥
गायत्रि अक्षरम् एकैकम् स्तापयामास वै वाल्मीकि ॥
1. त - तपः स्वाध्याय निरताम् तपस्वी वाग्विदाम् वरम् ।
नारदम् परि पप्रच्छ वाल्मीकिर् मुनि पुंगवम् ॥ 1-1-1
2. स - स हत्वा raakSasaan सर्वान् यज्ञ घ्नान् रघुनंदनः ।
R^iSibhiH पूजितः तत्र यथा इन्द्रो विजये पुरा ॥ 1-30-24
3. वि - विश्वामित्रः स रामास्तु श्रुत्वा जनक भाषितम् ।
वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥ 1-67-12 - बाल
4. तु - tuSTaava अस्य तदा वंशम् प्रविश्य स विशाम् पतेः ।
शयनीयम् नरेन्द्रस्य तत् आसाद्य vyatiSTata ॥ 2-15-19
5. व - वनवासम् हि संख्याय वासांसि आभरणानि च ।
भर्तारम् अनुगच्छंत्यै सीतायै श्वशुरो ददौ ॥ 2-40-14
6. रा - राजा सत्यम् च धर्मः च राजा कुलवताम् कुलम् ।
राजा माता पित चैव राजा हितकरो नृणाम् ॥ 2-67-34
7. ni - niriikshya sa muhuurtam tu dadarsha bharato gurum |
उटजे रामम् आसीनम् जटा मण्दल धारिणम् ॥ 2-99-25 - अयोध्य
8. य - यदि बुद्धिः कृता draSTum अगस्त्यम् तम् महामुनिम् ।
अद्य एव गमने रोचयस्व महायशः ॥ 3-11-44
9. भ - भरतस्य आर्य पुत्रस्य श्वश्रूणाम् मम च प्रभो ।
मृग रुपम् इदम् व्यक्तम् विस्मयम् janayiSyati ॥ 3-43-18
10. ग - गच्छ शीघ्रम् इतो राम सुग्रीवम् तम् महाबलम् ।
वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव ॥ 3-72-17 - अरण्य
11. दे - देश कालौ प्रतीक्षस्व क्षममाणः प्रिय अप्रिये ।
सुख दुःख सहः कले सुग्रीव वशगो भव ॥ 4-22-20
12. व - वंद्याः ते तु तपः सिद्ध सप्तसा वीत kalmaSaaH ।
praSTavyaaH ते अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः ॥ 4-43-33 - kiSkindha
13. स - स निर्जित्य पुरिम् shreSTaam लंकाम् ताम् काम रूपिणीम् ।
विक्रमेण महतेजा हनुमान् मारुत आत्मज ॥ 5-4-1
14. ध - धन्या देवाः स गन्धर्वा सिद्धाः च परम R^iSayaH ।
mama pashyanti ye naatham raamam raajiiva locanam || 5-26-41
15. म - मंगलाभिमुखी तस्य सा तदा आसित् महाकपेः ।
upatasthe vishaalaakshii prayataa havyavaahanam || 5-53-28 - sundara
16. हि - हितम् महार्थम् मृदु हेतु संहितम्
व्यतीत कालायति संप्रति क्षमम् ।
निशम्य तद् वाक्यम् उपस्थित ज्वरः
प्रसंगवान् उत्तरम् एतत् अब्रवीत् ॥ 6-10-27
17. ध - धर्मात्मा रक्षसाम् shreSTaH संप्राप्तो अयम् vibhiiSaNaH ।
लंकैश्वर्यम् ध्रुवम् श्रीमान् अयम् प्राप्नोति अकण्टकम् ॥ 6-41-67
18. yo - yo vajra paataa ashani sannipaataan
na cukshubhe vaa api cacaala raajaa |
स राम बाणा अभिहतो भृश आर्तः
चचाल चापम् च मुमोच वीरः ॥ 6-59-141
19. य - यस्य विक्रमम् आसाद्य राक्षस निधनम् गताः ।
तम् मन्ये राघवम् वीरम् नारायणम् अनामयम् ॥ 6-72-11
20. न - न ते ददृशिरे रामम् दहंतम् अरि वाहिनीम् ।
मोहिताः परम अस्त्रेण गान्धर्वेण महात्मना ॥ 6-93-26
21. प्र - प्रणम्य देवताभ्यः च ब्राह्मणेभ्यः च मैथिली ।
बद्ध अंजली पुटा च इदम् उवाच अग्नि समीपतः ॥ 6-116-24 - युद्ध
22. च - चलनात् पर्वत इन्द्रस्य गणा देवाः च कंपिताः ।
चचाल पार्वती च अपि तदा aashliSTaa महेश्वरम् ॥ 7-16-26
23. द - दाराः पुत्रा पुरम् raaSTram भोग आच्छादन भाजनम् ।
सर्वम् एव अविभक्तम् नो bhaviSyati हरि ईश्वरः ॥ 7-34-41
24. य - याम् एव रात्रिम् शत्रुघ्नः पर्ण शालाम् समाविशत् ।
taam eva raatrim siitaa api prasuutaa daakara dvayam || 7-66-1 -- Uttara
इदम् रामायणम् कृत्स्नम् गायत्री बीज संयुतम् ।
त्रि संध्यम् यः पठेत् नित्यम् सर्व पापैः प्रमुच्यते ॥
यावत् आवर्तते चक्रम् यावति च वसुंधरा ।
तावत् varSa सहस्राणि स्वामित्वम् अवधारय ॥
मंगलम् कोसलेन्द्राय महनीय गुणात्मने ।
चक्रवर्ति त्नूजाय सार्वभौमाय मंगलम् ॥
इति गायत्री रामायणम् संपूर्णम्
नारदम् परि पप्रच्छ वाल्मीकिर् मुनि पुंगवम् ॥ 1-1-1
2. स - स हत्वा raakSasaan सर्वान् यज्ञ घ्नान् रघुनंदनः ।
R^iSibhiH पूजितः तत्र यथा इन्द्रो विजये पुरा ॥ 1-30-24
3. वि - विश्वामित्रः स रामास्तु श्रुत्वा जनक भाषितम् ।
वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥ 1-67-12 - बाल
4. तु - tuSTaava अस्य तदा वंशम् प्रविश्य स विशाम् पतेः ।
शयनीयम् नरेन्द्रस्य तत् आसाद्य vyatiSTata ॥ 2-15-19
5. व - वनवासम् हि संख्याय वासांसि आभरणानि च ।
भर्तारम् अनुगच्छंत्यै सीतायै श्वशुरो ददौ ॥ 2-40-14
6. रा - राजा सत्यम् च धर्मः च राजा कुलवताम् कुलम् ।
राजा माता पित चैव राजा हितकरो नृणाम् ॥ 2-67-34
7. ni - niriikshya sa muhuurtam tu dadarsha bharato gurum |
उटजे रामम् आसीनम् जटा मण्दल धारिणम् ॥ 2-99-25 - अयोध्य
8. य - यदि बुद्धिः कृता draSTum अगस्त्यम् तम् महामुनिम् ।
अद्य एव गमने रोचयस्व महायशः ॥ 3-11-44
9. भ - भरतस्य आर्य पुत्रस्य श्वश्रूणाम् मम च प्रभो ।
मृग रुपम् इदम् व्यक्तम् विस्मयम् janayiSyati ॥ 3-43-18
10. ग - गच्छ शीघ्रम् इतो राम सुग्रीवम् तम् महाबलम् ।
वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव ॥ 3-72-17 - अरण्य
11. दे - देश कालौ प्रतीक्षस्व क्षममाणः प्रिय अप्रिये ।
सुख दुःख सहः कले सुग्रीव वशगो भव ॥ 4-22-20
12. व - वंद्याः ते तु तपः सिद्ध सप्तसा वीत kalmaSaaH ।
praSTavyaaH ते अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः ॥ 4-43-33 - kiSkindha
13. स - स निर्जित्य पुरिम् shreSTaam लंकाम् ताम् काम रूपिणीम् ।
विक्रमेण महतेजा हनुमान् मारुत आत्मज ॥ 5-4-1
14. ध - धन्या देवाः स गन्धर्वा सिद्धाः च परम R^iSayaH ।
mama pashyanti ye naatham raamam raajiiva locanam || 5-26-41
15. म - मंगलाभिमुखी तस्य सा तदा आसित् महाकपेः ।
upatasthe vishaalaakshii prayataa havyavaahanam || 5-53-28 - sundara
16. हि - हितम् महार्थम् मृदु हेतु संहितम्
व्यतीत कालायति संप्रति क्षमम् ।
निशम्य तद् वाक्यम् उपस्थित ज्वरः
प्रसंगवान् उत्तरम् एतत् अब्रवीत् ॥ 6-10-27
17. ध - धर्मात्मा रक्षसाम् shreSTaH संप्राप्तो अयम् vibhiiSaNaH ।
लंकैश्वर्यम् ध्रुवम् श्रीमान् अयम् प्राप्नोति अकण्टकम् ॥ 6-41-67
18. yo - yo vajra paataa ashani sannipaataan
na cukshubhe vaa api cacaala raajaa |
स राम बाणा अभिहतो भृश आर्तः
चचाल चापम् च मुमोच वीरः ॥ 6-59-141
19. य - यस्य विक्रमम् आसाद्य राक्षस निधनम् गताः ।
तम् मन्ये राघवम् वीरम् नारायणम् अनामयम् ॥ 6-72-11
20. न - न ते ददृशिरे रामम् दहंतम् अरि वाहिनीम् ।
मोहिताः परम अस्त्रेण गान्धर्वेण महात्मना ॥ 6-93-26
21. प्र - प्रणम्य देवताभ्यः च ब्राह्मणेभ्यः च मैथिली ।
बद्ध अंजली पुटा च इदम् उवाच अग्नि समीपतः ॥ 6-116-24 - युद्ध
22. च - चलनात् पर्वत इन्द्रस्य गणा देवाः च कंपिताः ।
चचाल पार्वती च अपि तदा aashliSTaa महेश्वरम् ॥ 7-16-26
23. द - दाराः पुत्रा पुरम् raaSTram भोग आच्छादन भाजनम् ।
सर्वम् एव अविभक्तम् नो bhaviSyati हरि ईश्वरः ॥ 7-34-41
24. य - याम् एव रात्रिम् शत्रुघ्नः पर्ण शालाम् समाविशत् ।
taam eva raatrim siitaa api prasuutaa daakara dvayam || 7-66-1 -- Uttara
इदम् रामायणम् कृत्स्नम् गायत्री बीज संयुतम् ।
त्रि संध्यम् यः पठेत् नित्यम् सर्व पापैः प्रमुच्यते ॥
यावत् आवर्तते चक्रम् यावति च वसुंधरा ।
तावत् varSa सहस्राणि स्वामित्वम् अवधारय ॥
मंगलम् कोसलेन्द्राय महनीय गुणात्मने ।
चक्रवर्ति त्नूजाय सार्वभौमाय मंगलम् ॥
इति गायत्री रामायणम् संपूर्णम्
Comments
Post a Comment