Select Naamas from Lalitha Sahasranaama (Mananam)
Introduction (from
Bhasyam)
Brahman is of two
kinds, with parts Sakala) and ' without parts * (Niskala). The
Sruti (Mud. Up., 1—4) says : " Two kinds of Brahman are to be
known, the Supreme (Para) and the ordinary (Apara)."
This is repeated in the Smrtis also. With parts ' is the ordinary (Apara)
aspect (of Brahman). It is of two kinds, one being the ruler of the
Universe, and the other the Universe itself ; it is said " for He is
the ruler of the
Universe and the Universe itself." Again, in another place, it is
said " Siva is the doer, Siva is the enjoyer, Siva is all this
Universe. Devi is the giver, and the enjoyer, and Devi is all this
universe " He is the cause of the creation and destruction of the
Universe and he is the Universe itself"
The Sruti also (Tai.-Up.II—6), "He desired may I he many". The
word
desired indicates the instrumental cause
(NimittakArana) or Brahman, and may I be indicates the material
cause (ParinAmakArana).
Devi Pr., says : "O wise one, this is the established
doctrine concerning Devi ; she is the Vedas, the sacrifices, the
heaven and all this Universe ; the Universe, immovable as well as
movable, is pervaded by Devi. She is all that is sacrificed to and
worshipped by the Devas ; and She is all that is food and drink ; manifold
in form and name, Devi is everywhere—in trees, in the earth, in the air,
in the ether, in water, and in fire."
Brahman without parts Niskala, is one only. All this is well explained to
Himavat by Devi in the Kurma Pr. " If you are unable to
meditate upon my Eternal and Supreme form, fix your attention on my
qualified form (Sakalarupa), and this, is infinitely changeable
with time and circumstance, can be grasped by the mind.
Whatever form of mine your mind is capable of grasping, meditate upon
that. O father, identify yourself with that, worship it. But my Niskala
form, bare consciousness, pure and calm, freed from all attributes, one
only, eternal and supreme ; that supreme abode can only be attained through knowledge (JnAna)
and with great difficulty."
With reference to the unqualified Brahman (Nirguna), all epithets (Sabdas)
are applied indirectly, as there exists the relation of similarity
(Tadatmya) between the qualified and unqualified Brahman.
In the Saura-Samhita. (of Skanda Pr.) Surya says to Yajnavalkya referring
to Maya : "It is impossible, O Sage, for me to
enumerate the
countless names of Devi in a hundred crores of Kalpas."
The Devi-Bhagavata Pr. also says, "What can I say ? Devi has
countless names, which have been composed by Brahma and other
devatas according to her different qualities and doings"
The Vayu Pr. thus gives the common effect of all names : " One
should repeat Devi's names in the forest, in water, on dry land, in places
where fear arises from tigers, wild animals, or thieves, and in all
diseases. That the name Devi should be continually repeated
when walking, sleeping, standing and eating ; thus doing,
he liberates himself from bondage."
The Vamakesvara tantra says, "If one aspirant thinks in his mind
one
single name of hers,
in that moment he knows the chakra of the mother, O beloved one." This indicates that mere
mental repetition of her names confers on one the boons even up to the
knowledge of her chakra.
Harivamsa also says : "Brahma, Visnu, Rudra, Moon, Sun, Fire, Air,
Asvins, Vasus, Visvedevas, Mahendra, Parjanya, Dhatr, Earth, ten quarters,
cattle, stars, planets, rivers, lakes, ocean, many Vidyadharas,
Serpents, Nagas, Eagles, groups of Gandharvas, Apsaras, are very pleased where the name of
Devi is recited"
The first of all
Mantras, The Guru, the king, is the root cause of all mantras : for it is
said, "The root of salvation is knowledge ; the cause of this is
the Lord Siva ; He is attained through the five-syllable mantra
(Pancakaari) and
the speech of the Guru is the root of the Mantra"
The Suta-Samhita (IV, 88, 29 and 80) says : " All names are
attributed
by his own Maya
(to Brahman) who is himself the eternal bliss ; yet, some names, such as
Siva apply specially (to Brahman) by the wish of Siva himself. O sages,
by repeating the special names one becomes truly the supreme Lord himself
; and before one's lotus-like face Sadasiva dances with his consort"
||
dhyānam ||
sindūrāruṇavigrahāṃ
trinayanāṃ māṇikyamaulisphurat
tārānāyakaśekharāṃ
smitamukhīmāpīnavakśhoruhām |
pāṇibhyāmalipūrṇaratnacaśhakaṃ
raktotpalaṃ bibhratīṃ
saumyāṃ
ratnaghaṭastharaktacaraṇāṃ dhyāyetparāmambikām ||
aruṇāṃ
karuṇātaraṅgitākśhīṃ dhṛtapāśāṅkuśapuśhpabāṇacāpām |
aṇimādibhirāvṛtāṃ
mayūkhairahamityeva vibhāvaye bhavānīm ||
dhyāyet
padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākśhīṃ
hemābhāṃ
pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm |
sarvālaṅkārayuktāṃ
satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ
śrīvidyāṃ
śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm ||
sakuṅkumavilepanāmalikacumbikastūrikāṃ
samandahasitekśhaṇāṃ
saśaracāpapāśāṅkuśām |
aśeśhajanamohinīmaruṇamālyabhūśhāmbarāṃ
japākusumabhāsurāṃ
japavidhau smaredambikām ||
||atha
śrī lalitā sahasranāmāvalī ||
oṃ
oṃ aiṃ hrīṃ śrīṃ śrīmātre namaḥ |
· The mother is usually
called upon in times of sorrow. The greatest world-mother is the only one
who is capable of removing the endless misery (of existence). We should
praise her as the mother so that she may be induced to show mercy to us.
She the spouse of Paramasiva, the Queen ParaBhattArika. Hence in order to
attain moksa she should be praised.
· Or, ma to measure. She is the measure of the whole universe.
· Mother here also
indicates that She has given birth to the entire universe. It indicates one of
the three main functions of the Supreme Being viz. creation
Auxilliary references for Reflection
matrudevo bhava pitrudevo bhava acaryadevo bhava
atithidevo bhava
Athadhiprajam mata purvarupam
pita uttararupam - Taittririya Upanisad - Sikshavalli
oṃ
śrīmahārāGYai namaḥ |
The
great empress.
Three
secret syllables of Sree Vidyaare hidden in this name. They are to be learnt
through an appropriate teacher, in a proper way.
The three
letters of Sreevidya are hidden here ; one of them is called SodasikalA (the sixteenth
and last part). For it is said, " That Kala (sixteenth) should be imparted
to a faithful student, devoted to his Guru."
oṃ
śrīmatsiṃhāsaneśvaryai namaḥ |
She
controls and rules the world seated on a great grand throne
The Devi
Pr. in the chapter on the meaning of her names says, tk The Devi, in her girlhood,
seated on a lion, slew Mahisa (an Asura) ; hence she is known as the slayer of Mahisa
and as Simhtisanesrvarl (the Queen seated on a lion).
Again,
Simha, pain. The grammarians say : " The word Simha came out of the root hints,
pain, Siva from the root Van desire ; these two words are formed by reversing their
respective letters like the word Pasyaka (seer) to Kasyapa"; Asana expelling,
and Is'vari powerful i.e., she is the destroyer of the Universe. Thus the S'ruti
(Tai.-Up. Ill, 2) says, " That into which they enter at
their death."
The
first three namas are showing Mother as the Projector, Protectetor, and Dissolver
of the Universe of Names and Forms.
oṃ
cidagnikuṇḍasambhūtāyai namaḥ |
Who was
born from the altar of the fire of consciousness
Cit ~ pure
Brahman, and He is the altar of fire ; for He dispels the darkness of ignorance
AvidyA.
In the
stanza, " In the fire of consciousness that burns within uninterruptedly, without
fuel, dispelling the darkness of illusion " we see that consciousness is compared
with fire.
The commentary
in the Sakti- Sutras on the Sutra beginning " cidvahni ..." (the fire
of consciousness...) says " consciousness is fire because by its nature it
consumes the universe."
Note: Names
and Forms arise from Conciousness and abide in consciousness.
Consciousness
and the thing possessed of that is one and the same.
“Pure
energy of consciousness of the Highest Liord is said to be consciousness itself."
Agnikunda
~ signifies the altar where everything is consumed by fire. Just like Brahma
Vidya or Jnana Upadesam, reduces all perception of duality to every present
non-dual consciousness.
Ref:
Gita
Yathaidhaamsi
samiddho’gnir bhasmasaat kurute’rjuna;
Jnaanaagnih sarvakarmaani bhasmasaat kurute
tathaa.
4.37.
As the blazing fire reduces fuel to ashes, O Arjuna, so does the fire of
knowledge reduce all actions to ashes!
Na hi
jnaanena sadrisham pavitram iha vidyate;
Tat swayam yogasamsiddhah kaalenaatmani
vindati.
4.38.
Verily there is no purifier in this world like knowledge. He who is perfected
in Yoga finds it in the Self in time.
oṃ
kāmākśhyai namaḥ |
(i)
One with beautiful eyes.
(ii)
One who has (beloved) Kameshwara as her eyes.
(iii)
One who bestows all desires of Her devotees
by Her eyes.
(iv)
One who has Saraswathi (Ka) and Lakshmee (Ma)
as Her eyes.
(v)
Kancheepuram is one of the 51 Sakthi Pitams, where
Sreedevee's waist (the place where the waist band, Kanchi, is worn) fell. Brahma
performed a sacrifice in this place seeking the powers of creation. Sreedevee was
called Kamakshee as she fulfilled Brahma's desires.
(vi)
Kama (Cupid) was destroyed by Paramashiva's
third eye and restored to life by Sreedevee's vision. Hence Kamakshee.
(vii)
Kanchlpuram Kamaksi Devi is one of the Sakti
pithas of India. In the puranic story is narrated as Kanchi Kamaksi closes the
eyes of Lord Siva when all the activities of the universe come to a standstill.
Lord Siva asks Gauri to go and do penance in Kanchi, and promises to bestow
boons on those who went to her with devotion. Later Lord Siva and Gauri Kamaksi
Devi are re-united.
oṃ
karāṅgulinakhotpannanārāyaṇadaśākṛtyai namaḥ | 80
One
who is alongwith the 10 forms of SreeNarayarja who emerged from the 10 fingers
The following
is from the Lalitopakhyana where it is well described : " From the right thumb
nail of the great Queen there sprang the divine, all-pervading Narayana in the form
of a great fish. . . . The ten Avataras having performed their respective onerous
tasks stood with folded hands before Mother Lalita saluting her."



Ref:
Sri Krishna Kota’s book – volume 1
132:
oṃ oṃ nirādhārāyai namaḥ |
Without
dependence. (Niradhara.) As she is the true support of the universe, she herself
has no
dependence.
nirAdhara
also refers to a type of worship (explained in Suta Samhita) : -
"
The internal worship is also of two kinds, one with support (sa Adhara), and the
other without support (NirAdhara i.e. as Samvit) and the latter is higher; the Sadhara
worship is by means of mental images, etc.; the niradhara worship is by pure intellect”
“In reality,
pure intellect means nothing else, but the supreme S'akti. Hence for the
destruction of Samsara, one should worship the supreme S'akti, the very self, the
witness, free from the glamour of the manifold universe. By one's own direct experience
of Mahesvari as the Self, She should be worshipped with much reverence ; this is
the worship which leads to salvation”
Kasmin
Pratishtita Iti Sve Mahimna Iti Hovaca [Chandokya Upanishad VII-24-1). It is
replied for the question "Where is that Brahmam stationed?" as; it is
consciousness without any support other than Self (i.e. Atman).
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ं स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ ७.२४.१ ॥
yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti
sa bhūmātha yatrānyat paśyatyanyacchṛṇoty anyadvijānāti tadalpaṃ yo vai bhūmā
tadamṛtamatha yadalpaṃ tanmartyṃ sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni
yadi vā na mahimnīti || 7.24.1 ||
7.24.1. Sanatkumāra said: ‘Bhūmā [the infinite]
is that in which one sees nothing else, hears nothing else, and knows [i.e.,
finds] nothing else. But alpa [the finite] is that in which one sees something
else, hears something else, and knows something else. That which is infinite is
immortal, and that which is finite is mortal.’ Nārada asked, ‘Sir, what does bhūmā rest
on?’ Sanatkumāra replied, ‘It rests on its own power—or not even on that power
[i.e., it depends on nothing else]’.
Sri Sankara Bhasyam: Inasmuch
as oneness has been taught by. saying 'Thou art That', there cannot be any
difference such as the support and the supported
Note: Conciousness
which is Pure Existence Alone is – all notions of duality arise and abide in
this one infinite reality. So as Pure Consciousness She alone is the Support of
everything. When we are instructed with Tat-Tvam-Asi Mahaavaakya – all difference
between Support and Supported vanishes, since Brahman Alone Is.
oṃ
nirañjanāyai namaḥ |
Stainless.
Anjana,
black, i.e., attached to ignorance because ignorance has the quality of veiling
(nature) owing to its quality of darkness.
The Yogavasistha
says, " Existence and non-existence of (desired) objects produce joy and sorrow.
O Rama ; impure inclination is termed ' attachment ' (sanga)."
The S'ruti
(S've. Up., 6-19) says, " Blameless and stainless." That is, she is free
from contact with ignorance ; because of the non-existence of ignorance, which is
pure illusion. The illusion means, that which corresponds to negation in the three
times.
Ref:
Sve. Up 6.19
niṣkalaṅ
niṣkriyaṅ śāntaṅ niravadyaṅ nirañjanam.
amṛtasya
paraṅ sētuṅ dagdhēndhanamivānalam৷৷6.1.19৷৷
।।6.1.19।। Who is without parts,
without action, who is tranil, blameless, spotless, the supreme bridge of
immortality and who is like that fire has consumed its fuel.
oṃ
nirlepāyai namaḥ |
Without
Impurity
oṃ
nirmalāyai namaḥ |
oṃ
nityāyai namaḥ |
oṃ
nirākārāyai namaḥ |
oṃ
nirākulāyai namaḥ |
oṃ
nirguṇāyai namaḥ |
oṃ
niśhkalāyai namaḥ | 140
oṃ
śāntāyai namaḥ |
oṃ
niśhkāmāyai namaḥ |
oṃ
nirupaplavāyai namaḥ |
oṃ
nityamuktāyai namaḥ |
oṃ
nirvikārāyai namaḥ |
oṃ
niśhprapañcāyai namaḥ |
oṃ
nirāśrayāyai namaḥ |
oṃ
nityaśuddhāyai namaḥ |
oṃ
nityabuddhāyai namaḥ |
oṃ
niravadyāyai namaḥ | 150
oṃ
nirantarāyai namaḥ |
oṃ
niśhkāraṇāyai namaḥ |
oṃ
niśhkalaṅkāyai namaḥ |
oṃ
oṃ nirupādhaye namaḥ |
oṃ
nirīśvarāyai namaḥ |
oṃ
nīrāgayai namaḥ |
oṃ
rāgamathanyai namaḥ |
oṃ
nirmadāyai namaḥ |
oṃ
madanāśinyai namaḥ |
oṃ
niścintāyai namaḥ | 160
oṃ
nirahaṅkārāyai namaḥ |
oṃ
nirmohāyai namaḥ |
oṃ
mohanāśinyai namaḥ |
oṃ
nirmamāyai namaḥ |
oṃ
mamatāhantryai namaḥ |
oṃ
niśhpāpāyai namaḥ |
oṃ
pāpanāśinyai namaḥ |
oṃ
niśhkrodhāyai namaḥ |
oṃ
krodhaśamanyai namaḥ |
oṃ
nirlobhāyai namaḥ | 170
oṃ
lobhanāśinyai namaḥ |
oṃ
niḥsaṃśayāyai namaḥ |
oṃ
saṃśayaghnyai namaḥ |
oṃ
nirbhavāyai namaḥ |
oṃ
bhavanāśinyai namaḥ |
oṃ
oṃ nirvikalpāyai namaḥ |
oṃ
nirābādhāyai namaḥ |
oṃ
nirbhedāyai namaḥ |
oṃ
bhedanāśinyai namaḥ |
oṃ
nirnāśāyai namaḥ | 180
oṃ
mṛtyumathanyai namaḥ |
oṃ
niśhkriyāyai namaḥ |
oṃ
niśhparigrahāyai namaḥ |
oṃ
nistulāyai namaḥ |
oṃ
nīlacikurāyai namaḥ |
oṃ
nirapāyāyai namaḥ |
oṃ
niratyayāyai namaḥ |
oṃ
durlabhāyai namaḥ |
oṃ
durgamāyai namaḥ |
oṃ
durgāyai namaḥ | 190
oṃ
duḥkhahantryai namaḥ |
oṃ
sukhapradāyai namaḥ |
oṃ
duśhṭadūrāyai namaḥ |
oṃ
durācāraśamanyai namaḥ |
oṃ
dośhavarjitāyai namaḥ |
oṃ
sarvaGYāyai namaḥ |
oṃ
sāndrakaruṇāyai namaḥ |
oṃ
oṃ samānādhikavarjitāyai namaḥ |
oṃ
sarvaśaktimayyai namaḥ |
oṃ
sarvamaṅgalāyai namaḥ | 200
oṃ
sadgatipradāyai namaḥ |
oṃ
sarveśvayai namaḥ |
oṃ
sarvamayyai namaḥ |
oṃ
sarvamantrasvarūpiṇyai namaḥ |
oṃ
sarvayantrātmikāyai namaḥ |
oṃ
sarvatantrarūpāyai namaḥ |
oṃ
manonmanyai namaḥ |
oṃ
māheśvaryai namaḥ |
oṃ
mahādevyai namaḥ |
oṃ
mahālakśhmyai namaḥ | 210
oṃ
mṛḍapriyāyai namaḥ |
oṃ
mahārūpāyai namaḥ |
oṃ
mahāpūjyāyai namaḥ |
oṃ
mahāpātakanāśinyai namaḥ |
oṃ
mahāmāyāyai namaḥ |
oṃ
mahāsatvāyai namaḥ |
oṃ
mahāśaktyai namaḥ |
oṃ
mahāratyai namaḥ |
oṃ
mahābhogāyai namaḥ |
oṃ
oṃ mahaiśvaryāyai namaḥ | 220
oṃ
mahāvīryāyai namaḥ |
oṃ
mahābalāyai namaḥ |
oṃ
mahābuddhyai namaḥ |
oṃ
mahāsiddhyai namaḥ |
oṃ
mahāyogeśvareśvaryai namaḥ |
oṃ
mahātantrāyai namaḥ |
oṃ
mahāmantrāyai namaḥ |
oṃ
mahāyantrāyai namaḥ |
oṃ
mahāsanāyai namaḥ |
oṃ
mahāyāgakramārādhyāyai namaḥ | 230
oṃ
mahābhairavapūjitāyai namaḥ |
oṃ
maheśvaramahākalpamahā tāṇḍavasākśhiṇyai namaḥ |
oṃ
mahākāmeśamahiśhyai namaḥ |
oṃ
mahātripurasundaryai namaḥ |
oṃ
catuḥśhaśhṭyupacārāḍhyāyai namaḥ |
oṃ
catuḥśhaśhṭikalāmayyai namaḥ |
oṃ
mahācatuḥśhaśhṭikoṭi yoginīgaṇasevitāyai namaḥ |
oṃ
manuvidyāyai namaḥ |
oṃ
candravidyāyai namaḥ |
oṃ
oṃ candramaṇḍalamadhyagāyai namaḥ | 240
oṃ
cārurūpāyai namaḥ |
oṃ
cāruhāsāyai namaḥ |
oṃ
cārucandrakalādharāyai namaḥ |
oṃ
carācarajagannāthāyai namaḥ |
oṃ
cakrarājaniketanāyai namaḥ |
oṃ
pārvatyai namaḥ |
oṃ
padmanayanāyai namaḥ |
oṃ
padmarāgasamaprabhāyai namaḥ |
oṃ
pañcapretāsanāsīnāyai namaḥ |
oṃ
pañcabrahmasparūpiṇyai namaḥ | 250
oṃ
cinmayyai namaḥ |
oṃ
paramānandāyai namaḥ |
oṃ
viGYānaghanarūpiṇyai namaḥ |
oṃ
dhyānadhyātṛdhyeyarūpāyai namaḥ |
oṃ
rdhmādharmavivarjitāyai namaḥ |
oṃ
viśvarūpāyai namaḥ |
oṃ
jāgariṇyai namaḥ |
oṃ
svapatnyai namaḥ |
oṃ
taijasātmikāyai namaḥ |
oṃ
suptāyai namaḥ | 260
oṃ
prāGYātmikāyai namaḥ |
oṃ
oṃ turyāyai namaḥ |
oṃ
sarvāvasthāvivarjitāyai namaḥ |
oṃ
sṛśhṭhikartryai namaḥ |
oṃ
brahmarūpāyai namaḥ |
oṃ
goptryai namaḥ |
oṃ
govindarūpiṇyai namaḥ |
oṃ
saṃhāriṇyai namaḥ |
oṃ
rudrarūpāyai namaḥ |
oṃ
tirodhānakaryai namaḥ | 270
oṃ
īśvaryai namaḥ |
oṃ
sadāśivāyai namaḥ |
oṃ
anugrahadāyai namaḥ |
oṃ
pañcakṛtyaparāyaṇāyai namaḥ |
oṃ
bhānumaṇḍalamadhyasthāyai namaḥ |
oṃ
bhairavyai namaḥ |
oṃ
bhagamālinyai namaḥ |
oṃ
padmāsanāyai namaḥ |
oṃ
bhagavatyai namaḥ |
oṃ
padmanābhasahodaryai namaḥ | 280
oṃ
unmeśhanimiśhotpannavipannabhuvanāvalyai namaḥ |
oṃ
sahasraśīrśhavadanāyai namaḥ |
oṃ
oṃ sahasrākśhyai namaḥ |
oṃ
sahasrapade namaḥ |
oṃ
ābrahmakīṭajananyai namaḥ |
oṃ
varṇāśramavidhāyinyai namaḥ |
oṃ
nijāGYārūpanigamāyai namaḥ |
oṃ
puṇyāpuṇyaphalapradāyai namaḥ |
oṃ
śrutisīmantasindūrīkṛta pādābjadhūlikāyai namaḥ |
oṃ
sakalāgamasandohaśuktisampuṭamauktikāyai namaḥ | 290
oṃ
puruśhārthapradāyai namaḥ |
oṃ
pūrṇāyai namaḥ |
oṃ
bhoginyai namaḥ |
oṃ
bhuvaneśvaryai namaḥ |
oṃ
ambikāyai namaḥ |
oṃ
anādinidhanāyai namaḥ |
oṃ
haribrahmendrasevitāyai namaḥ |
oṃ
nārāyaṇyai namaḥ |
oṃ
nādarūpāyai namaḥ |
oṃ
nāmarūpavivarjitāyai namaḥ | 300
oṃ
hrīṅkāryai namaḥ |
oṃ
hrīmatyai namaḥ |
oṃ
oṃ hṛdyāyai namaḥ |
oṃ
heyopādeyavarjitāyai namaḥ |
oṃ
rājarājārcitāyai namaḥ |
oṃ
rāGYai namaḥ |
oṃ
ramyāyai namaḥ |
oṃ
rājīvalocanāyai namaḥ |
oṃ
rañjanyai namaḥ |
oṃ
ramaṇyai namaḥ | 310
oṃ
rasyāyai namaḥ |
oṃ
raṇatkiṅkiṇimekhalāyai namaḥ |
oṃ
ramāyai namaḥ |
oṃ
rākenduvadanāyai namaḥ |
oṃ
ratirūpāyai namaḥ |
oṃ
ratipriyāyai namaḥ |
oṃ
rakśhākaryai namaḥ |
oṃ
rākśhasaghnyai namaḥ |
oṃ
rāmāyai namaḥ |
oṃ
ramaṇalampaṭāyai namaḥ | 320
oṃ
kāmyāyai namaḥ |
oṃ
kāmakalārūpāyai namaḥ |
oṃ
kadambakusumapriyāyai namaḥ |
oṃ
kalyāṇyai namaḥ |
oṃ
oṃ jagatīkandāyai namaḥ |
oṃ
karuṇārasasāgarāyai namaḥ |
oṃ
kalāvatyai namaḥ |
oṃ
kalālāpāyai namaḥ |
oṃ
kāntāyai namaḥ |
oṃ
kādambarīpriyāyai namaḥ | 330
oṃ
varadāyai namaḥ |
oṃ
vāmanayanāyai namaḥ |
oṃ
vāruṇīmadavihvalāyai namaḥ |
oṃ
viśvādhikāyai namaḥ |
oṃ
vedavedyāyai namaḥ |
oṃ
vindhyācalanivāsinyai namaḥ |
oṃ
vidhātryai namaḥ |
oṃ
vedajananyai namaḥ |
oṃ
viśhṇumāyāyai namaḥ |
oṃ
vilāsinyai namaḥ | 340
oṃ
kśhetrasvarūpāyai namaḥ |
oṃ
kśhetreśyai namaḥ |
oṃ
kśhetrakśhetraGYapālinyai namaḥ |
oṃ
kśhayavṛddhivinirmuktāyai namaḥ |
oṃ
kśhetrapālasamarcitāyai namaḥ |
oṃ
vijayāyai namaḥ |
oṃ
oṃ vimalāyai namaḥ |
oṃ
vandyāyai namaḥ |
oṃ
vandārujanavatsalāyai namaḥ |
oṃ
vāgvādinyai namaḥ | 350
oṃ
vāmakeśyai namaḥ |
oṃ
vahnimaṇḍalavāsinyai namaḥ |
oṃ
bhaktimatkalpalatikāyai namaḥ |
oṃ
paśupāśavimocinyai namaḥ |
oṃ
saṃhṛtāśeśhapāśhaṇḍāyai namaḥ |
oṃ
sadācārapravartikāyai namaḥ |
oṃ
tāpatrayāgnisantaptasamāhlādanacandrikāyai namaḥ |
oṃ
taruṇyai namaḥ |
oṃ
tāpasārādhyāyai namaḥ |
oṃ
tanumadhyāyai namaḥ | 360
oṃ
tamopahāyai namaḥ |
oṃ
cityai namaḥ |
oṃ
tatpadalakśhyārthāyai namaḥ |
oṃ
cidekarasarūpiṇyai namaḥ |
oṃ
svātmānandalavībhūta-brahmādyānandasantatyai namaḥ |
oṃ
parāyai namaḥ |
oṃ
oṃ pratyak citīrūpāyai namaḥ |
oṃ
paśyantyai namaḥ |
oṃ
paradevatāyai namaḥ |
oṃ
madhyamāyai namaḥ | 370
oṃ
vaikharīrūpāyai namaḥ |
oṃ
bhaktamānasahaṃsikāyai namaḥ |
oṃ
kāmeśvaraprāṇanāḍyai namaḥ |
oṃ
kṛtaGYāyai namaḥ |
oṃ
kāmapūjitāyai namaḥ |
oṃ
śrṛṅgārarasasampūrṇāyai namaḥ |
oṃ
jayāyai namaḥ |
oṃ
jālandharasthitāyai namaḥ |
oṃ
oḍyāṇapīṭhanilayāyai namaḥ |
oṃ
bindumaṇḍalavāsinyai namaḥ | 380
oṃ
rahoyāgakramārādhyāyai namaḥ |
oṃ
rahastarpaṇatarpitāyai namaḥ |
oṃ
sadyaḥ prasādinyai namaḥ |
oṃ
viśvasākśhiṇyai namaḥ |
oṃ
sākśhivarjitāyai namaḥ |
oṃ
śhaḍaṅgadevatāyuktāyai namaḥ |
oṃ
śhāḍguṇyaparipūritāyai namaḥ |
oṃ
nityaklinnāyai namaḥ |
oṃ
oṃ nirupamāyai namaḥ |
oṃ
nirvāṇasukhadāyinyai namaḥ | 390
oṃ
nityāśhoḍaśikārūpāyai namaḥ |
oṃ
śrīkaṇṭhārdhaśarīriṇyai namaḥ |
oṃ
prabhāvatyai namaḥ |
oṃ
prabhārūpāyai namaḥ |
oṃ
prasiddhāyai namaḥ |
oṃ
parameśvaryai namaḥ |
oṃ
mūlaprakṛtyai namaḥ |
oṃ
avyaktāyai namaḥ |
oṃ
vktāvyaktasvarūpiṇyai namaḥ |
oṃ
vyāpinyai namaḥ | 400
oṃ
vividhākārāyai namaḥ |
oṃ
vidyāvidyāsvarūpiṇyai namaḥ |
oṃ
mahākāmeśanayanakumudāhlādakaumudyai namaḥ |
oṃ
bhaktāhārdatamobhedabhānumadbhānusantatyai namaḥ |
oṃ
śivadūtyai namaḥ |
oṃ
śivārādhyāyai namaḥ |
oṃ
śivamūrtyai namaḥ |
oṃ
śivaṅkaryai namaḥ |
oṃ
oṃ śivapriyāyai namaḥ |
oṃ
śivaparāyai namaḥ | 410
oṃ
śiśhṭeśhṭāyai namaḥ |
oṃ
śiśhṭapūjitāyai namaḥ |
oṃ
aprameyāyai namaḥ |
oṃ
svaprakāśāyai namaḥ |
oṃ
manovācāmagocarāyai namaḥ |
oṃ
cicChaktyai namaḥ |
oṃ
cetanārūpāyai namaḥ |
oṃ
jaḍaśaktyai namaḥ |
oṃ
jaḍātmikāyai namaḥ |
oṃ
gāyatryai namaḥ | 420
oṃ
vyāhṛtyai namaḥ |
oṃ
sandhyāyai namaḥ |
oṃ
dvijavṛndaniśhevitāyai namaḥ |
oṃ
tattvāsanāyai namaḥ |
oṃ
tasmai namaḥ |
oṃ
tubhyaṃ namaḥ |
oṃ
ayyai namaḥ |
oṃ
pañcakośāntarasthitāyai namaḥ |
oṃ
niḥsīmamahimne namaḥ |
oṃ
nityayauvanāyai namaḥ | 430
oṃ
oṃ madaśālinyai namaḥ |
oṃ
madaghūrṇitaraktākśhyai namaḥ |
oṃ
madapāṭalagaṇḍabhuve namaḥ |
oṃ
candanadravadigdhāṅgyai namaḥ |
oṃ
cāmpeyakusumapriyāyai namaḥ |
oṃ
kuśalāyai namaḥ |
oṃ
komalākārāyai namaḥ |
oṃ
kurukullāyai namaḥ |
oṃ
kuleśvaryai namaḥ |
oṃ
kulakuṇḍālayāyai namaḥ | 440
oṃ
kaulamārgatatparasevitāyai namaḥ |
oṃ
kumāragaṇanāthāmbāyai namaḥ |
oṃ
tuśhṭyai namaḥ |
oṃ
puśhṭyai namaḥ |
oṃ
matyai namaḥ |
oṃ
dhṛtyai namaḥ |
oṃ
śāntyai namaḥ |
oṃ
svastimatyai namaḥ |
oṃ
kāntyai namaḥ |
oṃ
nandinyai namaḥ | 450
oṃ
vighnanāśinyai namaḥ |
oṃ
tejovatyai namaḥ |
oṃ
oṃ trinayanāyai namaḥ |
oṃ
lolākśhīkāmarūpiṇyai namaḥ |
oṃ
mālinyai namaḥ |
oṃ
haṃsinyai namaḥ |
oṃ
mātre namaḥ |
oṃ
malayācalavāsinyai namaḥ |
oṃ
sumukhyai namaḥ |
oṃ
nalinyai namaḥ | 460
oṃ
subhruve namaḥ |
oṃ
śobhanāyai namaḥ |
oṃ
suranāyikāyai namaḥ |
oṃ
kālakaṇṭhyai namaḥ |
oṃ
kāntimatyai namaḥ |
oṃ
kśhobhiṇyai namaḥ |
oṃ
sūkśhmarūpiṇyai namaḥ |
oṃ
vajreśvaryai namaḥ |
oṃ
vāmadevyai namaḥ |
oṃ
vayoavasthāvivarjitāyai namaḥ | 470
oṃ
siddheśvaryai namaḥ |
oṃ
siddhavidyāyai namaḥ |
oṃ
siddhamātre namaḥ |
oṃ
yaśasvinyai namaḥ |
oṃ
oṃ viśuddhicakranilayāyai namaḥ |
oṃ
āraktavarṇāyai namaḥ |
oṃ
trilocanāyai namaḥ |
oṃ
khaṭvāṅgādipraharaṇāyai namaḥ |
oṃ
vadanaikasamanvitāyai namaḥ |
oṃ
pāyasānnapriyāyai namaḥ | 480
oṃ
tvaksthāyai namaḥ |
oṃ
paśulokabhayaṅkaryai namaḥ |
oṃ
amṛtādimahāśaktisaṃvṛtāyai namaḥ |
oṃ
ḍākinīśvaryai namaḥ |
oṃ
anāhatābjanilayāyai namaḥ |
oṃ
śyāmābhāyai namaḥ |
oṃ
vadanadvayāyai namaḥ |
oṃ
daṃśhṭrojvalāyai namaḥ |
oṃ
akśhamālādidharāyai namaḥ |
oṃ
rudhirasaṃsthitāyai namaḥ | 490
oṃ
kālarātryādiśaktyaughavṛtāyai namaḥ |
oṃ
snigdhaudanapriyāyai namaḥ |
oṃ
mahāvīrendravaradāyai namaḥ |
oṃ
rākiṇyambāsvarūpiṇyai namaḥ |
oṃ
maṇipūrābjanilayāyai namaḥ |
oṃ
oṃ vadanatrayasaṃyutāyai namaḥ |
oṃ
vajrādhikāyudhopetāyai namaḥ |
oṃ
ḍāmaryādibhirāvṛtāyai namaḥ |
oṃ
raktavarṇāyai namaḥ |
oṃ
māṃsaniśhṭhāyai namaḥ | 500
501.
guḍānnaprītamānasāyai namaḥ |
oṃ
samastabhaktasukhadāyai namaḥ |
oṃ
lākinyambāsvarūpiṇyai namaḥ |
oṃ
svādhiśhṭānāmbujagatāyai namaḥ |
oṃ
caturvaktramanoharāyai namaḥ |
oṃ
śūlādyāyudhasampannāyai namaḥ |
oṃ
pītavarṇāyai namaḥ |
oṃ
atigarvitāyai namaḥ |
oṃ
medoniśhṭhāyai namaḥ |
oṃ
madhuprītāyai namaḥ | 510
oṃ
bandinyādisamanvitāyai namaḥ |
oṃ
dadhyannāsaktahṛdayāyai namaḥ |
oṃ
kākinīrūpadhāriṇyai namaḥ |
oṃ
mūlādhārāmbujārūḍhāyai namaḥ |
oṃ
pañcavaktrāyai namaḥ |
oṃ
asthisaṃsthitāyai namaḥ |
oṃ
aṅkuśādipraharaṇāyai namaḥ |
oṃ
oṃ varadādi niśhevitāyai namaḥ |
oṃ
mudgaudanāsaktacittāyai namaḥ |
oṃ
sākinyambāsvarūpiṇyai namaḥ | 520
oṃ
āGYācakrābjanilāyai namaḥ |
oṃ
śuklavarṇāyai namaḥ |
oṃ
śhaḍānanāyai namaḥ |
oṃ
majjāsaṃsthāyai namaḥ |
oṃ
haṃsavatīmukhyaśaktisamanvitāyai namaḥ |
oṃ
haridrānnaikarasikāyai namaḥ |
oṃ
hākinīrūpadhāriṇyai namaḥ |
oṃ
sahasradalapadmasthāyai namaḥ |
oṃ
sarvavarṇopaśobhitāyai namaḥ |
oṃ
sarvāyudhadharāyai namaḥ | 530
oṃ
śuklasaṃsthitāyai namaḥ |
oṃ
sarvatomukhyai namaḥ |
oṃ
sarvaudanaprītacittāyai namaḥ |
oṃ
yākinyambāsvarūpiṇyai namaḥ |
oṃ
svāhāyai namaḥ |
oṃ
svadhāyai namaḥ |
oṃ
amatyai namaḥ |
oṃ
medhāyai namaḥ |
oṃ
oṃ śrutyai namaḥ |
oṃ
smṛtyai namaḥ | 540
oṃ
anuttamāyai namaḥ |
oṃ
puṇyakīrtyai namaḥ |
oṃ
puṇyalabhyāyai namaḥ |
oṃ
puṇyaśravaṇakīrtanāyai namaḥ |
oṃ
pulomajārcitāyai namaḥ |
oṃ
bandhamocanyai namaḥ |
oṃ
barbarālakāyai namaḥ |
oṃ
vimarśarūpiṇyai namaḥ |
oṃ
vidyāyai namaḥ |
oṃ
viyadādijagatprasuve namaḥ | 550
oṃ
sarva vyādhipraśamanyai namaḥ |
oṃ
sarva mṛtyunivāriṇyai namaḥ |
oṃ
agragaṇyāyai namaḥ |
oṃ
acintyarūpāyai namaḥ |
oṃ
kalikalmaśhanāśinyai namaḥ |
oṃ
kātyāyanyai namaḥ |
oṃ
kālahantryai namaḥ |
oṃ
kamalākśhaniśhevitāyai namaḥ |
oṃ
tāmbūlapūritamukhyai namaḥ |
oṃ
dāḍimīkusumaprabhāyai namaḥ | 560
oṃ
oṃ mṛgākśhyai namaḥ |
oṃ
mohinyai namaḥ |
oṃ
mukhyāyai namaḥ |
oṃ
mṛḍānyai namaḥ |
oṃ
mitrarūpiṇyai namaḥ |
oṃ
nityatṛptāyai namaḥ |
oṃ
bhaktanidhaye namaḥ |
oṃ
niyantryai namaḥ |
oṃ
nikhileśvaryai namaḥ |
oṃ
maitryādivāsanālabhyāyai namaḥ | 570
oṃ
mahāpralayasākśhiṇyai namaḥ |
oṃ
parāśaktyai namaḥ |
oṃ
parāniśhṭhāyai namaḥ |
oṃ
praGYānaghanarūpiṇyai namaḥ |
oṃ
mādhvīpānālasāyai namaḥ |
oṃ
mattāyai namaḥ |
oṃ
mātṛkāvarṇa rūpiṇyai namaḥ |
oṃ
mahākailāsanilayāyai namaḥ |
oṃ
mṛṇālamṛdudorlatāyai namaḥ |
oṃ
mahanīyāyai namaḥ | 580
oṃ
dayāmūrtyai namaḥ |
oṃ
mahāsāmrājyaśālinyai namaḥ |
oṃ
oṃ ātmavidyāyai namaḥ |
oṃ
mahāvidyāyai namaḥ |
oṃ
śrīvidyāyai namaḥ |
oṃ
kāmasevitāyai namaḥ |
oṃ
śrīśhoḍaśākśharīvidyāyai namaḥ |
oṃ
trikūṭāyai namaḥ |
oṃ
kāmakoṭikāyai namaḥ |
oṃ
kaṭākśhakiṅkarībhūtakamalākoṭisevitāyai namaḥ | 590
oṃ
śiraḥsthitāyai namaḥ |
oṃ
candranibhāyai namaḥ |
oṃ
bhālasthāyai//ai namaḥ |
oṃ
indradhanuḥprabhāyai namaḥ |
oṃ
hṛdayasthāyai namaḥ |
oṃ
raviprakhyāyai namaḥ |
oṃ
trikoṇāntaradīpikāyai namaḥ |
oṃ
dākśhāyaṇyai namaḥ |
oṃ
daityahantryai namaḥ |
oṃ
dakśhayaGYavināśinyai namaḥ | 600
oṃ
darāndolitadīrghākśhyai namaḥ |
oṃ
darahāsojjvalanmukhyai namaḥ |
oṃ
gurūmūrtyai namaḥ |
oṃ
oṃ guṇanidhaye namaḥ |
oṃ
gomātre namaḥ |
oṃ
guhajanmabhuve namaḥ |
oṃ
deveśyai namaḥ |
oṃ
daṇḍanītisthāyai namaḥ |
oṃ
daharākāśarūpiṇyai namaḥ |
oṃ
pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ | 610
oṃ
kalātmikāyai namaḥ |
oṃ
kalānāthāyai namaḥ |
oṃ
kāvyālāpavimodinyai namaḥ |
oṃ
sacāmararamāvāṇīsavyadakśhiṇasevitāyai namaḥ |
oṃ
ādiśaktayai namaḥ |
oṃ
ameyāyai namaḥ |
oṃ
ātmane namaḥ |
oṃ
paramāyai namaḥ |
oṃ
pāvanākṛtaye namaḥ |
oṃ
anekakoṭibrahmāṇḍajananyai namaḥ | 620
oṃ
divyavigrahāyai namaḥ |
oṃ
klīṅkāryai namaḥ |
oṃ
kevalāyai namaḥ |
oṃ
oṃ guhyāyai namaḥ |
oṃ
kaivalyapadadāyinyai namaḥ |
oṃ
tripurāyai namaḥ |
oṃ
trijagadvandyāyai namaḥ |
oṃ
trimūrtyai namaḥ |
oṃ
tridaśeśvaryai namaḥ |
oṃ
tryakśharyai namaḥ | 630
oṃ
divyagandhāḍhyāyai namaḥ |
oṃ
sindūratilakāñcitāyai namaḥ |
oṃ
umāyai namaḥ |
oṃ
śailendratanayāyai namaḥ |
oṃ
gauryai namaḥ |
oṃ
gandharvasevitāyai namaḥ |
oṃ
viśvagarbhāyai namaḥ |
oṃ
svarṇagarbhāyai namaḥ |
oṃ
avaradāyai namaḥ |
oṃ
vāgadhīśvaryai namaḥ | 640
oṃ
dhyānagamyāyai namaḥ |
oṃ
aparicChedyāyai namaḥ |
oṃ
GYānadāyai namaḥ |
oṃ
GYānavigrahāyai namaḥ |
oṃ
sarvavedāntasaṃvedyāyai namaḥ |
oṃ
oṃ satyānandasvarūpiṇyai namaḥ |
oṃ
lopāmudrārcitāyai namaḥ |
oṃ
līlāklṛptabrahmāṇḍamaṇḍalāyai namaḥ |
oṃ
adṛśyāyai namaḥ |
oṃ
dṛśyarahitāyai namaḥ | 650
oṃ
viGYātryai namaḥ |
oṃ
vedyavarjitāyai namaḥ |
oṃ
yoginyai namaḥ |
oṃ
yogadāyai namaḥ |
oṃ
yogyāyai namaḥ |
oṃ
yogānandāyai namaḥ |
oṃ
yugandharāyai namaḥ |
oṃ
icChāśaktiGYānaśaktikriyāśaktisvarūpiṇyai namaḥ |
oṃ
sarvādhārāyai namaḥ |
oṃ
supratiśhṭhāyai namaḥ | 660
oṃ
sadasadrūpadhāriṇyai namaḥ |
oṃ
aśhṭamūrtyai namaḥ |
oṃ
ajājaitryai namaḥ |
oṃ
lokayātrāvidhāyinyai namaḥ |
oṃ
ekākinyai namaḥ |
oṃ
oṃ bhūmarūpāyai namaḥ |
oṃ
nidvaitāyai namaḥ |
oṃ
dvaitavarjitāyai namaḥ |
oṃ
annadāyai namaḥ |
oṃ
vasudāyai namaḥ | 670
oṃ
vṛddhāyai namaḥ |
oṃ
brahmātmaikyasvarūpiṇyai namaḥ |
oṃ
bṛhatyai namaḥ |
oṃ
brāhmaṇyai namaḥ |
oṃ
brāhmayai namaḥ |
oṃ
brahmānandāyai namaḥ |
oṃ
balipriyāyai namaḥ |
oṃ
bhāśhārūpāyai namaḥ |
oṃ
bṛhatsenāyai namaḥ |
oṃ
bhāvābhāvavirjitāyai namaḥ | 680
oṃ
sukhārādhyāyai namaḥ |
oṃ
śubhakaryai namaḥ |
oṃ
śobhanāsulabhāgatyai namaḥ |
oṃ
rājarājeśvaryai namaḥ |
oṃ
rājyadāyinyai namaḥ |
oṃ
rājyavallabhāyai namaḥ |
oṃ
rājatkṛpāyai namaḥ |
oṃ
oṃ rājapīṭhaniveśitanijāśritāyai namaḥ |
oṃ
rājyalakśhmyai namaḥ |
oṃ
kośanāthāyai namaḥ | 690
oṃ
caturaṅgabaleśvaryai namaḥ |
oṃ
sāmrājyadāyinyai namaḥ |
oṃ
satyasandhāyai namaḥ |
oṃ
sāgaramekhalāyai namaḥ |
oṃ
dīkśhitāyai namaḥ |
oṃ
daityaśamanyai namaḥ |
oṃ
sarvalokavaṃśakaryai namaḥ |
oṃ
sarvārthadātryai namaḥ |
oṃ
sāvitryai namaḥ |
oṃ
saccidānandarūpiṇyai namaḥ | 700
oṃ
deśakālāparicChinnāyai namaḥ |
oṃ
sarvagāyai namaḥ |
oṃ
sarvamohinyai namaḥ |
oṃ
sarasvatyai namaḥ |
oṃ
śāstramayyai namaḥ |
oṃ
guhāmbāyai namaḥ |
oṃ
guhyarūpiṇyai namaḥ |
oṃ
sarvopādhivinirmuktāyai namaḥ |
oṃ
oṃ sadāśivapativratāyai namaḥ |
oṃ
sampradāyeśvaryai namaḥ | 710
oṃ
sādhune namaḥ |
oṃ
yai namaḥ |
oṃ
gurūmaṇḍalarūpiṇyai namaḥ |
oṃ
kulottīrṇāyai namaḥ |
oṃ
bhagārādhyāyai namaḥ |
oṃ
māyāyai namaḥ |
oṃ
madhumatyai namaḥ |
oṃ
mahyai namaḥ |
oṃ
gaṇāmbāyai namaḥ |
oṃ
guhyakārādhyāyai namaḥ | 720
oṃ
komalāṅgyai namaḥ |
oṃ
gurupriyāyai namaḥ |
oṃ
svatantrāyai namaḥ |
oṃ
sarvatantreśyai namaḥ |
oṃ
dakśhiṇāmūrtirūpiṇyai namaḥ |
oṃ
sanakādisamārādhyāyai namaḥ |
oṃ
śivaGYānapradāyinyai namaḥ |
oṃ
citkalāyai namaḥ |
oṃ
ānandakalikāyai namaḥ |
oṃ
premarūpāyai namaḥ | 730
oṃ
oṃ priyaṅkaryai namaḥ |
oṃ
nāmapārāyaṇaprītāyai namaḥ |
oṃ
nandividyāyai namaḥ |
oṃ
naṭeśvaryai namaḥ |
oṃ
mithyājagadadhiśhṭhānāyai namaḥ |
oṃ
muktidāyai namaḥ |
oṃ
muktirūpiṇyai namaḥ |
oṃ
lāsyapriyāyai namaḥ |
oṃ
layakaryai namaḥ |
oṃ
lajjāyai namaḥ | 740
oṃ
rambhādivanditāyai namaḥ |
oṃ
bhavadāvasudhāvṛśhṭyai namaḥ |
oṃ
pāpāraṇyadavānalāyai namaḥ |
oṃ
daurbhāgyatūlavātūlāyai namaḥ |
oṃ
jarādhvāntaraviprabhāyai namaḥ |
oṃ
bhāgyābdhicandrikāyai namaḥ |
oṃ
bhaktacittakekighanāghanāyai namaḥ |
oṃ
rogaparvatadambholaye namaḥ |
oṃ
mṛtyudārukuṭhārikāyai namaḥ |
oṃ
maheśvaryai namaḥ | 750
oṃ
mahākālyai namaḥ |
oṃ
mahāgrāsāyai namaḥ |
oṃ
mahāśanāyai namaḥ |
oṃ
aparṇāyai namaḥ |
oṃ
oṃ caṇḍikāyai namaḥ |
oṃ
caṇḍamuṇḍāsuraniśhūdinyai namaḥ |
oṃ
kśharākśharātmikāyai namaḥ |
oṃ
sarvalokeśyai namaḥ |
oṃ
viśvadhāriṇyai namaḥ |
oṃ
trivargadātryai namaḥ | 760
oṃ
subhagāyai namaḥ |
oṃ
tryambakāyai namaḥ |
oṃ
triguṇātmikāyai namaḥ |
oṃ
svargāpavargadāyai namaḥ |
oṃ
śuddhāyai namaḥ |
oṃ
japāpuśhpanibhākṛtaye namaḥ |
oṃ
ojovatyai namaḥ |
oṃ
dyutidharāyai namaḥ |
oṃ
yaGYarūpāyai namaḥ |
oṃ
priyavratāyai namaḥ | 770
oṃ
durārādhyāyai namaḥ |
oṃ
durādharśhāyai namaḥ |
oṃ
pāṭalīkusumapriyāyai namaḥ |
oṃ
mahatyai namaḥ |
oṃ
merunilayāyai namaḥ |
oṃ
mandārakusumapriyāyai namaḥ |
oṃ
oṃ vīrārādhyāyai namaḥ |
oṃ
virāḍrūpāyai namaḥ |
oṃ
virajase namaḥ |
oṃ
viśvatomukhyai namaḥ | 780
oṃ
pratyagrūpāyai namaḥ |
oṃ
parākāśāyai namaḥ |
oṃ
prāṇadāyai namaḥ |
oṃ
prāṇarūpiṇyai namaḥ |
oṃ
mārtāṇḍabhairavārādhyāyai namaḥ |
oṃ
mantriṇīnyastarājyadhure namaḥ |
oṃ
tripureśyai namaḥ |
oṃ
jayatsenāyai namaḥ |
oṃ
nistraiguṇyāyai namaḥ |
oṃ
parāparāyai namaḥ | 790
oṃ
satyaGYānānandarūpāyai namaḥ |
oṃ
sāmarasyaparāyaṇāyai namaḥ |
oṃ
kapardinyai namaḥ |
oṃ
kalāmālāyai namaḥ |
oṃ
kāmadughe namaḥ |
oṃ
kāmarūpiṇyai namaḥ |
oṃ
kalānidhaye namaḥ |
oṃ
kāvyakalāyai namaḥ |
oṃ
oṃ rasaGYāyai namaḥ |
oṃ
rasaśevadhaye namaḥ | 800
oṃ
puśhṭāyai namaḥ |
oṃ
purātanāyai namaḥ |
oṃ
pūjyāyai namaḥ |
oṃ
puśhkarāyai namaḥ |
oṃ
puśhkarekśhaṇāyai namaḥ |
oṃ
parasmai jyotiśhe namaḥ |
oṃ
parasmai dhāmne namaḥ |
oṃ
paramāṇave namaḥ |
oṃ
parātparāyai namaḥ |
oṃ
pāśahastāyai namaḥ | 810
oṃ
pāśahantryai namaḥ |
oṃ
paramantravibhedinyai namaḥ |
oṃ
mūrtāyai namaḥ |
oṃ
amūrtāyai namaḥ |
oṃ
anityatṛptāyai namaḥ |
oṃ
munimānasahaṃsikāyai namaḥ |
oṃ
satyavratāyai namaḥ |
oṃ
satyarūpāyai namaḥ |
oṃ
sarvāntaryāmiṇyai namaḥ |
oṃ
satyai namaḥ | 820
oṃ
oṃ brahmāṇyai namaḥ |
oṃ
brahmaṇe namaḥ |
oṃ
jananyai namaḥ |
oṃ
bahurūpāyai namaḥ |
oṃ
budhārcitāyai namaḥ |
oṃ
prasavitryai namaḥ |
oṃ
pracaṇḍāyai namaḥ |
oṃ
āGYāyai namaḥ |
oṃ
pratiśhṭhāyai namaḥ |
oṃ
prakaṭākṛtaye namaḥ | 830
oṃ
prāṇeśvaryai namaḥ |
oṃ
prāṇadātryai namaḥ |
oṃ
pañcāśatpīṭharūpiṇyai namaḥ |
oṃ
viśrṛṅkhalāyai namaḥ |
oṃ
viviktasthāyai namaḥ |
oṃ
vīramātre namaḥ |
oṃ
viyatprasuve namaḥ |
oṃ
mukundāyai namaḥ |
oṃ
muktinilayāyai namaḥ |
oṃ
mūlavigraharūpiṇyai namaḥ | 840
oṃ
bhāvaGYāyai namaḥ |
oṃ
bhavarogadhnyai namaḥ |
oṃ
oṃ bhavacakrapravartinyai namaḥ |
oṃ
Chandaḥsārāyai namaḥ |
oṃ
śāstrasārāyai namaḥ |
oṃ
mantrasārāyai namaḥ |
oṃ
talodaryai namaḥ |
oṃ
udārakīrtaye namaḥ |
oṃ
uddāmavaibhavāyai namaḥ |
oṃ
varṇarūpiṇyai namaḥ | 850
oṃ
janmamṛtyujarātaptajana
viśrāntidāyinyai
namaḥ |
oṃ
sarvopaniśhadud ghuśhṭāyai namaḥ |
oṃ
śāntyatītakalātmikāyai namaḥ |
oṃ
gambhīrāyai namaḥ |
oṃ
gaganāntaḥsthāyai namaḥ |
oṃ
garvitāyai namaḥ |
oṃ
gānalolupāyai namaḥ |
oṃ
kalpanārahitāyai namaḥ |
oṃ
kāśhṭhāyai namaḥ |
oṃ
akāntāyai namaḥ | 860
oṃ
kāntārdhavigrahāyai namaḥ |
oṃ
kāryakāraṇanirmuktāyai namaḥ |
oṃ
kāmakelitaraṅgitāyai namaḥ |
oṃ
kanatkanakatāṭaṅkāyai namaḥ |
oṃ
līlāvigrahadhāriṇyai namaḥ |
oṃ
ajāyai namaḥ |
oṃ
kśhayavinirmuktāyai namaḥ |
oṃ
mugdhāyai namaḥ |
oṃ
kśhipraprasādinyai namaḥ |
oṃ
antarmukhasamārādhyāyai namaḥ | 870
oṃ
bahirmukhasudurlabhāyai namaḥ |
oṃ
trayyai namaḥ |
oṃ
trivarganilayāyai namaḥ |
oṃ
tristhāyai namaḥ |
oṃ
tripuramālinyai namaḥ |
oṃ
nirāmayāyai namaḥ |
oṃ
nirālambāyai namaḥ |
oṃ
svātmārāmāyai namaḥ |
oṃ
sudhāsṛtyai namaḥ |
oṃ
saṃsārapaṅkanirmagna
samuddharaṇapaṇḍitāyai
namaḥ | 880
oṃ
yaGYapriyāyai namaḥ |
oṃ
yaGYakartryai namaḥ |
oṃ
yajamānasvarūpiṇyai namaḥ |
oṃ
dharmādhārāyai namaḥ |
oṃ
oṃ dhanādhyakśhāyai namaḥ |
oṃ
dhanadhānyavivardhinyai namaḥ |
oṃ
viprapriyāyai namaḥ |
oṃ
viprarūpāyai namaḥ |
oṃ
viśvabhramaṇakāriṇyai namaḥ |
oṃ
viśvagrāsāyai namaḥ | 890
oṃ
vidrumābhāyai namaḥ |
oṃ
vaiśhṇavyai namaḥ |
oṃ
viśhṇurūpiṇyai namaḥ |
oṃ
ayonyai namaḥ var ayonaye
oṃ
yoninilayāyai namaḥ |
oṃ
kūṭasthāyai namaḥ |
oṃ
kularūpiṇyai namaḥ |
oṃ
vīragośhṭhīpriyāyai namaḥ |
oṃ
vīrāyai namaḥ |
oṃ
naiśhkarmyāyai namaḥ | 900
oṃ
nādarūpiṇyai namaḥ |
oṃ
viGYānakalanāyai namaḥ |
oṃ
kalyāyai namaḥ |
oṃ
vidagdhāyai namaḥ |
oṃ
baindavāsanāyai namaḥ |
oṃ
tatvādhikāyai namaḥ |
oṃ
oṃ tatvamayyai namaḥ |
oṃ
tatvamarthasvarūpiṇyai namaḥ |
oṃ
sāmagānapriyāyai namaḥ |
oṃ
saumyāyai namaḥ | 910
oṃ
sadāśivakuṭumbinyai namaḥ |
oṃ
savyāpasavyamārgasthāyai namaḥ |
oṃ
sarvāpadvinivāriṇyai namaḥ |
oṃ
svasthāyai namaḥ |
oṃ
svabhāvamadhurāyai namaḥ |
oṃ
dhīrāyai namaḥ |
oṃ
dhīrasamarcitāyai namaḥ |
oṃ
caitanyārghyasamārādhyāyai namaḥ |
oṃ
caitanyakusumapriyāyai namaḥ |
oṃ
sadoditāyai namaḥ | 920
oṃ
sadātuśhṭhāyai namaḥ |
oṃ
taruṇādityapāṭalāyai namaḥ |
oṃ
dakśhiṇādakśhiṇārādhyāyai namaḥ |
oṃ
darasmeramukhāmbujāyai namaḥ |
oṃ
kaulinīkevalāyai namaḥ |
oṃ
anardhya kaivalyapadadāyinyai namaḥ |
oṃ
stotrapriyāyai namaḥ |
oṃ
stutimatyai namaḥ |
oṃ
oṃ śrutisaṃstutavaibhavāyai namaḥ |
oṃ
manasvinyai namaḥ | 930
oṃ
mānavatyai namaḥ |
oṃ
maheśyai namaḥ |
oṃ
maṅgalākṛtye namaḥ |
oṃ
viśvamātre namaḥ |
oṃ
jagaddhātryai namaḥ |
oṃ
viśālākśhyai namaḥ |
oṃ
virāgiṇyai namaḥ |
oṃ
pragalbhāyai namaḥ |
oṃ
paramodārāyai namaḥ |
oṃ
parāmodāyai namaḥ | 940
oṃ
manomayyai namaḥ |
oṃ
vyomakeśyai namaḥ |
oṃ
vimānasthāyai namaḥ |
oṃ
vajriṇyai namaḥ |
oṃ
vāmakeśvaryai namaḥ |
oṃ
pañcayaGYapriyāyai namaḥ |
oṃ
pañcapretamañcādhiśāyinyai namaḥ |
oṃ
pañcamyai namaḥ |
oṃ
pañcabhūteśyai namaḥ |
oṃ
pañcasaṅkhyopacāriṇyai namaḥ | 950
oṃ
oṃ śāśvatyai namaḥ |
oṃ
śāśvataiśvaryāyai namaḥ |
oṃ
śarmadāyai namaḥ |
oṃ
śambhumohinyai namaḥ |
oṃ
dharāyai namaḥ |
oṃ
dharasutāyai namaḥ |
oṃ
dhanyāyai namaḥ |
oṃ
dharmiṇyai namaḥ |
oṃ
dharmavardhinyai namaḥ |
oṃ
lokātītāyai namaḥ | 960
oṃ
guṇātītāyai namaḥ |
oṃ
sarvātītāyai namaḥ |
oṃ
śāmātmikāyai namaḥ |
oṃ
bandhūkakusumaprakhyāyai namaḥ |
oṃ
bālāyai namaḥ |
oṃ
līlāvinodinyai namaḥ |
oṃ
sumaṅgalyai namaḥ |
oṃ
sukhakaryai namaḥ |
oṃ
suveśhāḍhyāyai namaḥ |
oṃ
suvāsinyai namaḥ | 970
oṃ
suvāsinyarcanaprītāyai namaḥ |
oṃ
āśobhanāyai namaḥ |
oṃ
oṃ śuddhamānasāyai nama
oṃ
bindutarpaṇasantuśhṭāyai namaḥ |
oṃ
pūrvajāyai namaḥ |
oṃ
tripurāmbikāyai namaḥ |
oṃ
daśamudrāsamārādhyāyai namaḥ |
oṃ
tripurāśrīvaśaṅkaryai namaḥ |
oṃ
GYānamudrāyai namaḥ |
oṃ
GYānagamyāyai namaḥ | 980
oṃ
GYānaGYeyasvarūpiṇyai namaḥ |
oṃ
yonimudrāyai namaḥ |
oṃ
trikhaṇḍeśyai namaḥ |
oṃ
triguṇāyai namaḥ |
oṃ
ambāyai namaḥ |
oṃ
trikoṇagāyai namaḥ |
oṃ
anaghāyai namaḥ |
oṃ
adbhutacāritrāyai namaḥ |
oṃ
vāñChitārthapradāyinyai namaḥ |
oṃ
abhyāsātiśayaGYātāyai namaḥ | 990
oṃ
śhaḍadhvātītarūpiṇyai namaḥ |
oṃ
avyājakaruṇāmūrtaye namaḥ |
oṃ
aGYānadhvāntadīpikāyai namaḥ |
oṃ
ābālagopaviditāyai namaḥ |
oṃ
oṃ sarvānullaṅghyaśāsanāyai namaḥ |
oṃ
śrīcakrarājanilayāyai namaḥ |
oṃ
śrīmattripurasundaryai namaḥ |
oṃ
oṃ śrīśivāyai namaḥ |
oṃ
śivaśaktyaikyarūpiṇyai namaḥ |
oṃ
lalitāmbikāyai namaḥ | 1000
||oṃ
tatsat brahmārpaṇamastu ||
||iti
śrīlalitasahasranāmāvaliḥ sampūrṇā ||
This is repeated in the Smrtis also. With parts ' is the ordinary (Apara) aspect (of Brahman). It is of two kinds, one being the ruler of the Universe, and the other the Universe itself ; it is said " for He is the ruler of the Universe and the Universe itself." Again, in another place, it is said " Siva is the doer, Siva is the enjoyer, Siva is all this Universe. Devi is the giver, and the enjoyer, and Devi is all this universe " He is the cause of the creation and destruction of the Universe and he is the Universe itself"
The Sruti also (Tai.-Up.II—6), "He desired may I he many". The word
Devi Pr., says : "O wise one, this is the established doctrine concerning Devi ; she is the Vedas, the sacrifices, the heaven and all this Universe ; the Universe, immovable as well as movable, is pervaded by Devi. She is all that is sacrificed to and worshipped by the Devas ; and She is all that is food and drink ; manifold in form and name, Devi is everywhere—in trees, in the earth, in the air, in the ether, in water, and in fire."
Brahman without parts Niskala, is one only. All this is well explained to Himavat by Devi in the Kurma Pr. " If you are unable to meditate upon my Eternal and Supreme form, fix your attention on my qualified form (Sakalarupa), and this, is infinitely changeable with time and circumstance, can be grasped by the mind.
Whatever form of mine your mind is capable of grasping, meditate upon that. O father, identify yourself with that, worship it. But my Niskala form, bare consciousness, pure and calm, freed from all attributes, one only, eternal and supreme ; that supreme abode can only be attained through knowledge (JnAna) and with great difficulty."
With reference to the unqualified Brahman (Nirguna), all epithets (Sabdas) are applied indirectly, as there exists the relation of similarity (Tadatmya) between the qualified and unqualified Brahman.
In the Saura-Samhita. (of Skanda Pr.) Surya says to Yajnavalkya referring to Maya : "It is impossible, O Sage, for me to
The Devi-Bhagavata Pr. also says, "What can I say ? Devi has countless names, which have been composed by Brahma and other devatas according to her different qualities and doings"
The Vayu Pr. thus gives the common effect of all names : " One should repeat Devi's names in the forest, in water, on dry land, in places where fear arises from tigers, wild animals, or thieves, and in all diseases. That the name Devi should be continually repeated when walking, sleeping, standing and eating ; thus doing, he liberates himself from bondage."
The Vamakesvara tantra says, "If one aspirant thinks in his mind one
Harivamsa also says : "Brahma, Visnu, Rudra, Moon, Sun, Fire, Air, Asvins, Vasus, Visvedevas, Mahendra, Parjanya, Dhatr, Earth, ten quarters, cattle, stars, planets, rivers, lakes, ocean, many Vidyadharas, Serpents, Nagas, Eagles, groups of Gandharvas, Apsaras, are very pleased where the name of Devi is recited"
The Suta-Samhita (IV, 88, 29 and 80) says : " All names are attributed
Jnaanaagnih sarvakarmaani bhasmasaat kurute tathaa.
Tat swayam yogasamsiddhah kaalenaatmani vindati.



Comments
Post a Comment