Posts

Showing posts from August, 2019

Most Efficacious path to Sri Hari (Brahman) - as outlined in Uddhava Gita

śrī-uddhava uvāca su-dustarām imāṁ manye yoga-caryām anātmanaḥ yathāñjasā pumān siddhyet tan me brūhy añjasācyuta (Bhag 11.29.1) O Imperishable Lord! It is my considered opinion that the course of yoga as enunciated by you is impractical to those who have no control over their minds. Pray be pleased to elucidate to me (in easily understandable terms) that spiritual path by following which an ordinary person will attain to perfection. śrī-śuka uvāca ity uddhavenāty-anurakta-cetasā pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ gṛhīta-mūrti-traya īśvareśvaro jagāda sa-prema-manohara-smitaḥ (Bhag 11.29.7) When respectfully asked by Uddhava, who was deeply affectionate to him at heart, Lord Krsna whose sport is the evolution of the universe, who by his shakti has assumed three forms (trimurtis) and is the supreme lord of the universe, with a smile replied as follows : - śrī-bhagavān uvāca hanta te kathayiṣyāmi mama dharmān su-maṅgalān yān śraddhayācaran martyo mṛtyuṁ jayat

Divine Mother - Uma Haimavati in Kenopanisad

God's delighted in the victory over Asuras. Oblivious of the real cause for the victory - namely Brahman. They took pride in thier so called ability to attain the victory. To teach them a lesson - Brahman appeared before them as a Yaksha. Sri Sankara Bhasyam QUOTE Then not knowing that this victory and this glory belonged to God who sits in the hearts as the indwelling Self—omniscient, dispenser of the fruits of all works of all creatures, omnipotent, and desirous of encompassing the stability of the world Noticing this false pride of the devas and thinking, ‘‘In order that the devas may not be thus defeated like the asuras, as a consequence of their vainglory, I shall, out of grace for them, favor the gods by removing their presumptuousness”  UNQUOTE Section - III Kena Upanisad 3. They said to Fire, “O Jataveda, find out thoroughly about this thing as to what this Yaksa is/' He said, “So be it.” Sri Sankara Bhasyam:  QUOTE Jaataveda was first sent -  since he

Thursday Slokas (Focus on Sri Dakshinamurti and Sri Bhagavathpaada)

222 Om Namah Prannava-Arthaaya Shuddha-Jnyaanaiaka-Muurtaye Nirmalaaya Prashaantaaya Dakssinnaamuurtaye Namah Gurave Sarva-Lokaanaam Dakssinnaamuurtaye Namah Nidhaye Sarva-Vidyaanaam Bhissaje Bhava-Roginnaam Guru Brahma Gurur Vishnu Guru Devo Maheshwaraha Guru Saakshat Para Brahma Tasmai Sree Gurave Namaha Brahmaanandham Parama Sukhadam Kevalam Jnaana Murthim Dhvandhvaa Theetham Gagana Sadhrisham TatvamAsyaadi Lakshyam Ekam Nithyam Vimalam Achalam Sarvadhee Saakshi Bhutham Bhavaatheetham Thriguna Rahitham Sadhgurum Tham Namaami. Dhyaanamoolam Gurur Moorthihi Poojamoolam Guroh Padam Mantramoolam Guror Vaakyam Moksha Moolam Guru Krupa Poojyaaya Raaghavendraaya Sathya Dhrama Vrataayacha Bhajataam Kalpa Vrikshaaya Namathaam Kaamadhenave jñānāndamayaṃ devam, nirmalam spaṭika kritam; ādhāram sarva vidhyānām, hayagrīvam upāsmahe. acinoti hi sāstrāṇi acāre sthapayatyapi svayam acarate yasmāt tasmāt acāryaḥ ucyate. Om̃ nārāyaṇaṃ padmabhuvaṃ v