Posts

Invocation Slokas from Prakharana Grantha

॥ advaitānubhūtiḥ ॥ Ahamānanda satyādilakṣaṇaḥ kevalaḥ śivaḥ । Sadānandādi rūpaṃ yattenāhamacalo'dvayaḥ ॥ 1 ॥ ॥ aparokṣānubhūtiḥ ॥ śrīhariṃ paramānandam upadeṣṭāramīśvaram । vyāpakaṃ sarvalokānāṃ kāraṇaṃ taṃ namāmyaham ॥ 1 ॥ ॥ upadeśasāhasrī ॥ caitanyaṃ sarvagaṃ sarvaṃ sarvabhūta guhāśayam । yat sarva viṣayātītaṃ tasmai sarvavide namaḥ ॥ ॥ jīvanmuktānandalaharī ॥ pure paurānpaśyannarayuvatināmākṛtimayān suveṣānsvarṇālaṅkaraṇakalitāṃścitrasadṛśān । svayaṃ sākṣāddṛṣṭetyapi ca kalayaṃstaiḥ saha raman munirna vyāmohaṃ bhajati gurudīkṣākṣatatamāḥ ॥ tattvabodhaḥ ॥ vāsudevendrayogīndraṃ natvā jñānapradaṃ gurum । mumukṣūṇāṃ hitārthāya tattvabodhobhidhīyate ॥   ॥ prabodhasudhākaraḥ ॥ nityānandaikarasaṃ saccinmātraṃ svayaṃjyotiḥ । puruṣottamamajamīśaṃ vande śrīyādavādhīśam         ॥ prauḍhānubhūtiḥ ॥ prauḍhaprauḍhanijānubhūtigalitadvaitendrajālo guru- rgūḍhaṃ gūḍhamaghaughaduṣṭakudhiyāṃ spaṣṭaṃ sudhīśālinām । svānte samya...

KrishnAshtami 2019 (Reflection) - 8 Verses - Chapter 12 Bhakti Yoga

Becoming Dear to Sri Krishna (Sri KrishnaJanmaashtami Mananam) We often tell ourselves and each other that we adore Sri Krishna. But have we asked the question, how can we endear ourselves to Sri Krishna? Sri Krishna Himself in 12th Chapter of Gita, lists the qualities in a person that endears him or her to Bhagavan On this Punya Ashtami, let’s dwell upon these Immortal Ashtakam (8 verses) from Chapter 12 Adweshtaa sarvabhootaanaam maitrah karuna eva cha Nirmamo nirahankaarah samaduhkhasukhah kshamee 13. He who hates no creature, who is friendly and compassionate to all, who is free from attachment and egoism, balanced in pleasure and pain, and forgiving, Santushtah satatam yogee yataatmaa dridhanishchayah Mayyarpitamanobuddhiryo madbhaktah sa me priyah 14. Ever content, steady in meditation, possessed of firm conviction, self-controlled, with mind and intellect dedicated to Me, he, My devotee, is dear to Me Yasmaannodwijate loko lokaannodwijate cha yah Harshaama...

KrishnAstami 2019 (Reflection)

Sri Krishna's Gita Upadesam is Advaitamritam.  Om paarthaaya pratibodhitaam bhagavataa naaraayanenaswayam,      Vyaasena grathitaam puraanamuninaa madhye mahaabhaaratam;  Advaitaamritavarshineem bhagavateem ashtaadashaa dhyaayineem,      Amba twaam anusandadhaami bhagavadgeete bhavadweshineem.  Om. O Bhagavad Gita, with which Partha was illumined by Lord Narayana Himself, and which was composed within the Mahabharata by the ancient sage, Vyasa, O Divine Mother, the destroyer of rebirth, the showerer of the nectar of Advaita, and consisting of eighteen discourses—upon Thee, O Gita, O affectionate Mother, I meditate! Sri Sankara on birth of Sri Krishna  Deerghena kAlena anushtaatrrnaam kaamodbhavat heeyamaana viveka vijnaana hetukena adharmena abhi-bhooyamaane dhare pravardhamaane ca adharme jagatah sthitim paripipaalayisuh sa aadikartaa naaraayanaakhyo visnuh bhaumasya brahmano brAhmanatvasya raksanaartham deva...