Posts

Showing posts from April, 2025

viṣṇoḥ stavarāja-nirūpaṇe (Chapter Sixteen of the Śrī Nṛsiṃha Purāṇa) - Nrusimha Jayanti 2025

Image
 viṣ ṇ o ḥ stavarāja-nirūpa ṇ e (Chapter Sixteen of the Śrī N ṛ si ṃ ha Purā ṇ a) śrīśuka uvāca— 1. sa ṃ sārav ṛ kṣam āruhya dva ṃ dvapāśaśatair d ṛḍ hai ḥ / badhyamāna ḥ sutaiśvaryai ḥ patito yonisāgare // NsP 16.1 Having mounted (āruhya) the tree (v ṛ kṣam) of worldly existence (sa ṃ sāra), he is firmly bound (badhyamāna ḥ ) by hundreds of strong (d ṛḍ hai ḥ ) snares (pāśaśatair) of dualities (dva ṃ dva) and, fettered (badhyamāna ḥ ) by sons (suta) and riches (aiśvarya), plunges (patita ḥ ) into the ocean (sāgara) of wombs (yoni).   2. ya ḥ kāmakrodhalobhais tu viṣayai ḥ paripī ḍ ita ḥ / baddha ḥ svakarmabhir gau ṇ ai ḥ putradāraiṣa ṇ ādibhi ḥ // NsP 16.2 He who is tormented (paripī ḍ ita ḥ ) by sense‑objects (viṣayai ḥ ) through desire (kāma), anger (krodha), and greed (lobha), and is bound (baddha ḥ ) by his own (sva) secondary (gau ṇ a) actions (karmabhi ḥ ) such as the craving (eṣa ṇ ā) for sons (putra), wife ...

śrī śaṅkara guruvaram cintayāmi anvaham - Sankara Jayanti Satsangham Agenda 2025 (May 11th)

Image