Posts

Showing posts from January, 2021

Bhagavatha, Ramayana, Gita Slokams (for Nitya Paarayanam - memorization)

  Bhagavatham yo ’nta ḥ praviśya mama vācam imā ṁ prasuptā ṁ sañjīva yatyakhila-śakti-dhara ḥ sva-dh ā mn ā anyā ṁ śc a hasta-chara ṇ a- ś rava ṇ attvag ā d ī n prā ṇ ā n namo bhagavate puru ṣ ā ya tubhyam 4-9-6   o ṁ namo bhagavate vāsudevāya janmādy asya yato'n vayād itarataśca artheṣu  abhij ñ a ḥ svar ā ṭ tene brahma h ṛ d ā ya ā di-kavaye muhyanti yat s ū raya ḥ tejo-vāri-m ṛ d ā ṁ yath ā vinimayo yatra tri-sargo 'm ṛṣ ā dhāmnā svena sadā nirasta-kuhaka ṁ satya ṁ para ṁ dh ī mahi – 1- 1- 1   dharma ḥ projjhita-kaitavo'tra paramo nirmatsarā ṇ ā ṁ satāṁ vedya ṁ v ā stavam atra vastu ś ivada ṁ t ā pa-trayonm ū lanam śrīmad-bhāgavate mahā-muni-k ṛ te ki ṁ v ā paraihi īś vara ḥ sadyo h ṛ di avarudhyate 'tra k ṛ tibhi ḥ ś u ś r ū ṣ ubhis tat-k ṣ a ṇ ā t – 1-1-2   nigama-kalpa-taror galita ṁ phala ṁ śuka-mukhād am ṛ ta-drava-sa ṁ yutam pibata bhāgavata ṁ rasam ā laya ṁ muhur aho rasikā bhuvi bhāvukā ḥ 1- 1- 3