Posts

Showing posts from February, 2020

Key Verses from Valmiki Ramayan (for quick retrieval)

tapaḥ svādhyāya niratām tapasvī vāgvidām varam | nāradam paripapraccha vālmīkiḥ muni puṃgavam || 1-1-1 The ascetic Valmiki inquired Naarada who engaged deeply in austerity and study of Vedas, best among the eloquent and eminent among sages (as follows:). kaḥ nu asmin sāṃpratam loke guṇavān kaḥ ca vīryavān | dharmajñaḥ ca kṛtajñaḥ ca satya vākyo dhṛḍha vrataḥ || 1-1-2 "Who really is that person in this present world, who is virtuous and vigorous, a conscientious one, one who is mindful of good deeds done to him, and also a speaker of truth and who is determined in his deed... cāritreṇa ca ko yuktaḥ sa^^rva bhūteṣu ko hitaḥ | vidvān kaḥ kaḥ samarthaḥ ca kaḥ ca eka priya darśanaḥ || 1-1-3 3.  kaH chaaritreNa ca yuktaH  = appropriate in disposition;  kaH sarva bhuuteSu hitaH  = who is interested in welfare of all beings;  kaH vidvaan  = who is an adept one;  samarthaH ca  = an able one also;  kaH ca eka priya darshanaH  = who is also uniquely pleasant