Posts

Showing posts from July, 2019

Sri Gurubyo Namaha (Guru Purnima 2019)

Image
Om̃ nārāyaṇaṃ padmabhuvaṃ vasiṣṭhaṃ śaktiṃ ca tatputra parāśaraṃ ca । vyāsaṃ śukaṃ gauḍapadaṃ mahāntaṃ govinda yogīndramathāsya śiṣyam ॥ taṃ toṭakaṃ vārtikakāramanyān asmad gurūnsantatamānato'smi | śrī śaṅkarācāryamathāsya padmapādaṃ ca hastāmalakaṃ ca śiṣyam || Aum Namo Narayanaaya सच्चिदानन्दकन्दाय जगदङ्कुरहेतवे । सदोदिताय पूर्णाय नमोऽनन्ताय विष्णवे ॥ १॥ saccidānandakandāya jagadaṅkurahetave । sadoditāya pūrṇāya namo'nantāya viṣṇave ॥ - Sadhachara Anusandhanam verse 1 Salutations to Sri Vishnu who is Satchidanandakanda (Jyothi Pizhambhu (tamizh) / Mass of Consciousness), the original source of universe, ever resplendent and absolute perfection & infinity Sri Brahma Om̃ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśarṣibhyo mahadbhyo namo gurubhyaḥ । On Sri Vasista raghūṇāmeṣa sarveṣāṃ prabhuḥ kulaguruḥ sadā | sarvajñaḥ sarvasākṣī ca trikālāmaladarśanaḥ || Uttered by Brahmarishi Visvamitra in Yoga Vasista R

Select verses from Sadhachara Anusandhaanam by Sri Sankara Bhagavatpaada.

222 Sri Shankara Bhagavatpada’s Sadhachara Anusandhaanam (select verses only) सच्चिदानन्दकन्दाय जगदङ्कुरहेतवे । सदोदिताय पूर्णाय नमोऽनन्ताय विष्णवे ॥ १॥ saccidānandakandāya jagadaṅkurahetave । sadoditāya pūrṇāya namo'nantāya viṣṇave ॥ 1॥ Salutations to Sri Vishnu who is Satchidanandakanda (Jyothi Pizhambhu (tamizh) / Mass of Consciousness), the original source of universe, ever resplendent and absolute perfection & infinity.  सर्ववेदान्तसिद्धान्तैर्ग्रथितं निर्मलं शिवम् । सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २॥ Sarvavedānta siddhāntair grathitaṃ nirmalaṃ śivam । sadācāraṃ pravakṣyāmi yogināṃ jñānasiddhaye ॥ 2॥ Herewith is expounded the work – sadācāraṃ, where the comprehensive teachings of Vedanta are presented, which is blemishless and auspicious, so that Yogis (i.e. Sadhakas in lieu of Brahma Jnana) can attain jñānasiddhi (i.e. be established in Brahma Nista).  प्रातःस्मरामि देवस्य सवितुर्भर्ग आत्मनः । वरेण्यं तद्धियो यो नश्चिदानन्द