Posts

Showing posts from May, 2019

Conversation On Creation (with Scriptural References from Yoga Vasista and Gaudapada Kaarika)

JK : QUOTE Maj. Chadwick asked Sri Bhagavan one night: The world is said to become manifest after the mind becomes manifest. There is no mind when I sleep. Is the world not existent to others at that time? Does it not show that the world is the product of a universal mind? How then shall we say that the world is not material but only dream-like? M (Sri Ramana Maharshi).: The world does not tell you that it is of the individual mind or of the universal mind. It is only the individual mind that sees the world. When this mind disappears the world also disappears. UNQUOTE JK : : This question by Chadwick, is something I have been having in the back of my mind for a while.  RM's response is not quite clear to me. Any other references from the scriptures on this topic? EXT  : The idea that the world we see in Waking, Dream - is of someone else or our own making etc...are theories to explain the inexplicable. Even in Sruti - the ideas of Creation etc are discussed only as an a

Mandukya Karika Of Gaudapada (Transliteration & Translation)

Mandukya Karika Of Gaudapada Translated by Vidyavachaspati V. Panoli Om̃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ । sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ॥ bhadraṃ no api vātaya manaḥ ॥              Om̃ śāntiḥ śāntiḥ śāntiḥ । hariḥ Om̃ । Om̃ ityetadakṣaraṃ idaꣳ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyaditi sarvamoṃkāra eva । yaccānyat trikālātītaṃ tadapyoṃkāra eva  ॥ 1॥ sarvaꣳ hyetad brahmāyamātmā brahma so'yamātmā catuṣpāt ॥ 2॥ jāgaritasthāno bahiṣprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3॥ svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ ॥ 4॥ yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tat suṣuptam । suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5॥ eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām ॥ 6॥          

Yoga as outlined in Vedanta (Aparokshanubhuti)

Aparokshanubhuti by Adi Sankaracharya Translated by Swami Vimuktananda Published by Advaita Ashram, Kolkatta yato vāco nivartante aprāpya manasā saha । yanmaunaṃ yogibhirgamyaṃ tadbhajetsarvadā budhaḥ ॥ 107॥ vāco yasmānnivartante tadvaktuṃ kena śakyate । prapañco yadi vaktavyaḥ so'pi śabdavivarjitaḥ ॥ 108॥ iti vā tadbhavenmaunaṃ satāṃ sahajasaṃjñitam । girāṃ maunaṃ tu bālānāṃ prayuktaṃ brahmavādibhiḥ ॥ 109॥ ādāvante ca madhye ca jano yasminna vidyate । yenedaṃ satataṃ vyāptaṃ sa deśo vijanaḥ smṛtaḥ ॥ 110॥ kalanāt sarvabhūtānāṃ brahmādīnāṃ nimeṣataḥ । kālaśabdena nirdiṣṭo hyakhaṇḍānandako'dvayaḥ ॥ 111॥ sukhenaiva bhavedyasminnajasraṃ brahmacintanam । āsanaṃ tadvijānīyānnetaratsukhanāśanam ॥ 112॥ siddhaṃ yatsarvabhūtādi viśvādhiṣṭhānamavyayam । yasminsiddhāḥ samāviṣṭāstadvai siddhāsanaṃ viduḥ ॥ 113॥ yanmūlaṃ sarvabhūtānāṃ yanmūlaṃ cittabandhanam । mūlabandhaḥ sadā sevyo yogyo'sau rājayoginām ॥ 114॥ aṅgānāṃ samatāṃ vidyātsame brahmaṇi līnatām । no cennaiva samānatva