Posts

Showing posts from April, 2019

Glory of Gayatri and how it leads us from Unreal to Real! (Chandogya Upanisad 3.12)

Introduction गायत्री वा ईदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ ३ . १२ . १ ॥ gāyatrī vā īdaṃ sarvaṃ bhūtaṃ yadidaṃ kiṃ ca vāgvai gāyatrī vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca || 3.12.1 || 1. All that exists in this world, whatever there is, is  gāyatrī . It is the word that is gāyatrī, for the word gives names to all things and it also tells them not to fear. While commenting around this verse from Chandogya Upanisad (both before & after), Sri Sankara Bhagavathpaada says as follows :- _gAnAt trAnAt ca gAyatryA gAyatreetvam_ Gayatree derives it’s name from singing and protecting (that which protects when sung). *_mAtaram iva hitvA_* _gurutarAm gAyatreem tato anyad gurutaram na pratipadyate yathoktam brahma api. TasyAm atyantagauravasya prasiddhatvAt_ Since the great reverence for Gayatree is well-known, one cannot attain anything higher, including Brahman Itself, *by rejecting Gayatr

Contemplation on Verse BG 2.58 and 2.59 (Pratyahara & Uparati)

Image
B.G Verse 2.58, 59 yadā saṅharatē cāyaṅ kūrmō.ṅgānīva sarvaśaḥ. indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā৷৷2.58৷৷ viṣayā vinivartantē nirāhārasya dēhinaḥ. rasavarjaṅ rasō.pyasya paraṅ dṛṣṭvā nivartatē৷৷2.59৷৷ This simili of Tortosie is telling. It reminds of the Yoga Anga praytayahara. Given below are two Yoga sutra verses for the same. yama-niyamâsana-prâñâyâma-pratyâhâra-dhârañâ-dhyâna-samâdhayo ‘stav angâni 2.29 – Yoga Sutras yama = external discipline niyama = internal discipline âsana = posture prâñâyâma = breath regulation *pratyâhâra = withdrawal of the senses* dhârañâ = concentration dhyana = meditative absorption samâdhayah = oneness, integration astau = eight angâni = limbs sva-visayâsamprayoge cittasya svarûpânukâra ivendriyâñâm pratyâhârah 2.54 – Yoga Sutras When mind decouples (or withdraws internally) from external objects, the senses do likewise; this is called withdrawal of the senses . Swami Vivekananda say