Posts

Showing posts from November, 2019

Few Verses from Yoga Vasista on - Satsangha, Scripture & Vichara (Inquiry) - for regular study

Verse 7.47.16: Importance of Sastra and Sadhu-Sangam साधुसंगमशुद्धात्मा   शास्त्रार्थपरिमार्जितः   । प्राज्ञो   भात्युद्धृतं   वह्नेरग्निशौचमिवांशुकम्   ॥   १६   ॥ sādhusaṃgama śuddhātmā śāstrārthaparimārjitaḥ | prājño bhātyuddhṛtaṃ vahneragniśaucam-ivāṃśukam || 16 || The wise person whose is purified by the association with holy men, and whose mind is cleansed with the washing of scriptural instruction, is as a sheet of linen cloth flaming with fire. कचत्काञ्चनकान्तेन   विमलालोककारिणा   । भुवनं   भास्करेणेव   भाति   साधुः   स्वतेजसा   ॥   १७   ॥ kacatkāñcanakāntena vimalālokakāriṇā  | bhuvanaṃ bhāskareṇeva bhāti sādhuḥ svatejasā  || 17 || The holy saint shines with the effulgence, as the sun does with his golden beams, diffusing a pure light all around the world.   तथानुगच्छति   प्राज्ञः   शास्त्रसाधुसमागमौ   । यथात्यन्तानुषङ्गेण   तावेवानुभवत्यसौ   ॥   १८   ॥ tathānugacchati prājñaḥ śāstrasādhusamāgamau  | yathātyantānuṣaṅgeṇa tāvevānubhavatyasau  || 18 ||