Posts

Showing posts from October, 2018

Contemplation (Support Material) on verses 2.31-38 - Gita

Image
svadharmamapi cāvēkṣya na vikampitumarhasi. dharmyāddhi yuddhāchrēyō.nyatkṣatriyasya na vidyatē৷৷2.31৷৷ 2.31 Even considering your own duty you should not waver, since there is nothing else better for a Ksatriya than a righteous battle. 2.31 svadharmamapi svō dharmaḥ kṣatriyasya yuddhaṅ tamapi avēkṣya tvaṅ na vikampituṅ pracalitum nārhasi kṣatriyasya svābhāvikāddharmāt ātmasvābhāvyādityabhiprāyaḥ. tacca yuddhaṅ pṛthivījayadvārēṇa dharmārthaṅ prajārakṣaṇārthaṅ cēti dharmādanapētaṅ paraṅ dharmyam. tasmāt dharmyāt yuddhāt śrēyaḥ anyat kṣatriyasya na vidyatē hi yasmāt৷৷ kutaśca tat yuddhaṅ kartavyamiti, ucyatē  2.31 Api, even; aveksya, considering; svadharmam, your own duty, the duty of a Ksatriya, viz battle considering even that ; na arhasi, you ought not; vikampitum, to waver, to deviate from the natural duty of the Ksatriya, i.e. from what is natural to yourself. And hi, since that battle is not devoid of righteousness, (but) is supremely righteous it being conducive to virtue a